________________
% 3D
१०६
જેનધામ વિકાસ. विषमविषमशर विषधर विषहरसमत्तीर्थोद्धारक श्रीनीतिसूरीश्वराणां तदन्तेवासिमलयविजयेन गुम्फितमष्टकम्
वसन्त तिलका भक्त्या प्रणम्य गिरिनार नगेन्द्रमौलिम् शङ्खाङ्क(शैवेय)मिज्य चरणं जिननेमिनाथम् । तत्त्वामृतं वहति यो निजकात्मगेहे रागेण नौमि गुरुनीतिमभीष्टदं तं ॥१॥
हरिणी छन्द शशधरसमा भद्रा मुद्रा सुधारसवर्षिणी बुधजनमनस्तोषीभूता सदाशिवकारिणी। ललितवचसा भव्यात्मानां भवातपहारिणी विजयपदभाङ् नीतीसूरेः सुमङ्गलदायिनी॥२॥
तोटक ललिता विमला हृदयं गमिता सुविशाल मनोहर कामदुधा। अपवर्ग सुसाधनिका सुखदा मृदुतामयशान्त सुवाक् पठिता (सुगुरोः)॥३॥
शिखरिणी सदाभव्यैर्लोकैविमलमनसा ध्यातचरणः प्रसेव्यः श्रेयोदः भवजलधिश्रेष्ठप्रवहणम् । असंतोषादीनां विषमविषयानाश्च हरणे समर्थश्चारित्री जयतु मुनिपो नीतिविजयः॥४॥
मालिनी मदमदननिवारी जैनधर्माधिकारी विमलमतिसुधारी दुष्टकर्मापहारी । घनतिमिरविदारी ज्ञानसिद्धिप्रसारी
सकल (सतत) सुहितकारी, भद्रदो नीतिमूरिः ॥५॥ १ नीति ए प्रमाणे ह्रस्व करवाथी छंद भृङ्ग थाय छे तेथी कालीदासवत् दीर्घ करेल छे.