SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ १२६ જેનધર્મ વિકાસ जिणनाहाणारंगो-चाओ मिच्छत्तघोरसत्तुस्स । आवासयप्पवित्ती-सम्मत्ते निचलमणत्तं ॥२४॥ पोसह सुगुणब्भासो-कायव्यो चरणओ जहाजोगं । तव्वइरेगे नियमा-पव्वेसुं पोसहो कजो ॥२५॥ दवियं खणियं णच्चा-विणिओगो तस्स सत्त खित्तेसुं। करणिजो हरिसाओ-सुपत्तदाणं पि दायव्वं ॥२६॥ अरिहंत साहु सड्ढा-दढसम्मत्ता णरा सुपत्ताणं । मेया चउरो वुत्ता-कमसो रयणाइपत्तममा ॥२७॥ लद्धं तित्थवइत्त-सुपत्तदाणाउ णाहिपुत्तणं । इड्ढी भव्वा लद्धा-तहे व गुणिसालिभद्देणं ॥२८॥ संजमलाई दाणं-दाणं सोहग्गसग्गमुत्तिदयं । परमाहारो दाणं-सड्डाणं सेस रहियाणं ॥२९॥ लोहागरिसो होआ-इह जह वरलोहचुंबगेण तहा। वररिद्धिसिद्धिलाहा-गरिसो सुहबंभचेरेणं ॥३०॥ सीलसुहारसवुट्ठी-समेइ चियकिट्ठकम्मवणदावं । केवलनाणं सिग्धं-होजा जह मल्लिनाहस्स ॥३१॥ पडिबोहिऊण रंगा-मित्ताई चरणलाहए दियहे । केवलनाणं लद्धं-पहुणा सिरिमल्लिनाहेणं ।।३२॥ दिक्खादिणाउ लद्धं-चउपण्णदिणेहि णेमिणाहेणं । केवलनाणं सीला-अप्पो छउमत्थ पजाओ ॥३३॥ जंबूमुणिमा लद्धं-जम्मदिणा सत्ततीसवरिसम्मि । पवरं केवलनाणं-अणग्गलं सीलमाहप्पं ॥३४॥ दीहाउवरागारो-वरसंहननं पदीत्तिसंपत्ती। अइवीरियसालित्त-होजा सीलप्पहावाओ॥३५॥ चारित्तपाणतुल्लं-मुत्तिकनिबंधणं महाणंदं । सीलङ्कभव्वजीवा-पणमिजंते सुरिंदेहिं ॥३६॥ मंजुलमंगलसेढी-वंछियसिद्धीउ निम्मला बुद्धी । थिरसंपया सुसीला-धण्णा पालंति सुहसीलं ॥३७॥ सिरिमल्लिणेमिजंबू-सुथूलिभदाइजीवणवियारा । पाउम्भावो होजा-सीलमईए सुयणहियए ॥३८॥ अपूर्ण
SR No.522504
Book TitleJain Dharm Vikas Book 01 Ank 04
Original Sutra AuthorN/A
AuthorLakshmichand Premchand Shah
PublisherBhogilal Sankalchand Sheth
Publication Year1941
Total Pages30
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Vikas, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy