________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४.] શ્રી. જૈન સત્ય પ્રકાશ
[वर्ष : २१ कालिकाचार्यकथा-प्रशस्ति । विश्वावतंसे उपकेशवंशे, पुण्यैः पवित्रे बहुराख्यगोत्रे । सुश्रावको धर्मधरावभूता, आभाकनामा महिपालकश्च ॥ १॥ जगत्प्रसिद्धो महिपालपुत्रः, सुश्रावकोऽभूद भयीति नाम्ना । तस्याऽभवचम्पलदेविपत्नी, सौभाग्यभाग्यादिगुणैरुपेता ॥२॥ तनन्दनाः पञ्च बभूवुरेते, सत्पुण्यभाजा धुरि धर्मसिंहः । भ्यूडाख्यसांगाभिध ऊंदिराख्यस्तेषां कनिष्टो बडूयाभिधानः ॥ ३ ॥ सांगाकपुत्राः सुगुणैः पवित्राः, श्रृगारदेवीवरकुक्षिजाताः। देवाभिधानो गुरुदेवभक्तः, सुतोऽद्वितीयोऽजनि राउलाख्यः ॥ ४ ॥ पुण्यैकपात्रं तिहुणाभिधानो, बुद्धया निधानं महणाकनामा । सद्वान्धवा बन्धुजनप्रियास्ते, पृथ्यां पुमार्था इव मूर्तिमन्तः ॥ ५ ॥ महणाकभार्या शुचिशीलयुक्ता, माणिक्यदेवीसुतरत्नखाणिः । हांसाक-हाजाऽभिव-जीवराज-यशोधराधास्तनया गुणाढ्याः ॥ ६ ॥ मड्डाहडाधीश्वरसद्गुरूणां, सूरीश्वराणां कमलप्रभाणां । तेषां च शिष्यो गुणकीर्तिनामा, स वाचनाचार्य इति प्रसिद्धः ।। ७॥
सफलीकृतवित्ताभ्यां, श्रीशत्रुजययात्रया। संघाधिपाभ्यां भावेन, गुरूणां पुण्यहेतवे ॥ ८ ॥ तिहुणामहणाभ्यां च,प्रदत्तं कल्पपुस्तकम् । श्रीलक्षभूपते राज्ये, सितरोहीपुरे वरे ॥ ९॥
इति प्रशस्तिः । * श्रीअजितनाथजी महाराजके मंदिर में श्रीचिंतामणिपार्श्वनाथ भगवानके गभारेमें मूलनायकजी परके लेखकी नकल --
(१) सर्वधात परिकर सहित पंचतीर्थी-मूलनायक पार्श्वनाथ भगवान ।
संवत् १५२० वर्षे अषाढ़ सुदी २ गुरुदिने श्रीबृहद्गच्छीयमडाहडीयअवटांक श्रीचक्रेश्वरसूरिसंताने हरिभद्र सूरिपट्टे भ. श्री कमलप्रभमूरिभिः आ. श्रीधनप्रभसूरिप्रमुखपरिवारयुतैः श्रीपार्श्वनाथपंचतीर्थी कारापितं (ता), प्र. भ. श्रीकमलप्रभसूरिभिः चिरवन्दना ॥ 'सिरोहीनगरे -दे. श्रीलखमणविजयि । श्रीअजितनाथप्रासादे श्रीकमलप्रभसूरिकारितः (ते) भद्रप्रासादे श्रीपार्श्वनाथमूलनायक' ( यह लेख परिकरकी दोनों तरफके काउस्सग्गियों के नीचेकी जगहमें है।)
[ तुम ; अनुसंधान 2 त्री ]
For Private And Personal Use Only