SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3:<] www.kobatirth.org - शुभ शरभार........... यदयं तुच्छचित्तानामज्ञानां क्रूरकर्मणाम् । परदार- परद्रोह-- परपीडापरात्मनाम् ॥४१॥ इत्युक्ते मन्त्रिणाऽवोचन् गुरवो गौरवोचितम् । 9 मन्त्रिन् ! नृपस्य व्यापारः, किमर्थं दृष्यते स्वया ! ॥ ४० ॥ युग्मम् | तादात्विक सुखास्वादसादरीकृतचेतसाम् । नरकालेोकनेन्धानां बधिराणां हितश्रुतौ ॥ ४२ ॥ " जायते क्षुद्रसत्त्वानामयशः पङ्कपातिनाम् । ऐहिकामुष्मिकानर्थसम्बन्धैकनिबन्धनम् ||४३|| विशेषकम् | ये पुनः पुण्यकर्माणो, महेच्छाः स्वच्छबुद्धयः । परोपकारव्यापारस फली कृतजीविताः ॥ ४४ ॥ गुरूपदेशपीयूषपूर पावितमानसाः । वैभवे च भवे चास्मिन् भङ्गुरीभावभाविनः ॥ ४५ ॥ शुचौ यशसि धर्मे च, स्थैर्यबुद्धिविधायिनः । विनिर्जितारिषड्वर्गाः, स्वयमायतिदर्शिनः ॥ ४६ ॥ भवत्यद्भुतसत्त्वानां तेषां लोकोत्तरात्मनाम् । नृपव्यापार एवायमिहामुत्र च सिद्धये ॥४७॥ कलापकम् । येन लोकोत्तरः कोऽपि, धर्मस्तीर्थेश देशितः । स्वर्गापवर्गसाम्राज्यश्री स्वयंवरमण्डपः ॥ ४८ ॥ सुदुष्करतरः कामं, महासत्त्वेत रैर्नरैः । किमन्यत् तीर्थकुलक्ष्मी - कारणानां शिरोमणिः १ ॥ ४९ ॥ प्रभावनाभिधः सोऽपि नृपव्यापार - तेजसा । दुरितध्वान्तविध्वंसाद् भास्वरां श्रयति श्रियम् ॥ ५०॥ - धर्माभ्युदय महाअव्य ( सर्ग १, [ - सिंधी छैन अथभाषा Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only सो० ४ [ १२५ विशेषकम् ।" ३८ थी ५० ) अअशित ]
SR No.521710
Book TitleJain_Satyaprakash 1954 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1954
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy