________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावनाकुलकम् । सम्पादक- पूज्य मुनिमहाराज श्री कान्तिविजयजी निसाविरामे परिभावयामि, गेहे पलिते किमहं सुयामि । "तुझं तमप्पाणमुविक्खयामि, जं धम्मरहिओ दीहे गमामि ॥ १ ॥ इमस्स देहस्स दुहालयस्स, ४किर जीव लुद्धो ठाणस्सगस्स । अन्नं सरं किं पि "अपित्थरस्स, जायारई कूवि व दद्दुरस्स ॥ २ ॥ माणुस्सजम्मे तुडिलद्वएणं, जिणिदधम्मो न कओ य जेणं । तुट्टे गुणे जह धाणुकरणं, हत्थामले वा य अवस्सतेणं ॥ ३ ॥ दुलहे वि लद्धे माणुस्सजम्मे, चिन्तामणी तुल्लजिणिदधम्मे । पुविल्लए किंचि वि दुट्ठकम्मे, सुहाणुद्वाणंमि अणायरो मे ॥ ४ ॥ चरणं चरेडं जइ नो तरेसि, गिहत्थधम्मं न समायरेसि । सव्वस्स गमणे अद्धं न लेसि, पच्छा घणं जीव विसूरएसि ॥ ५ ॥ विसुद्धयं दंसणनाणसारं, न धारियं संजमसीलभारं ।
सड्ढत्तणं तं पि हु नामधारं, 'कहं नु होही भवजलहिपारं ॥ ६ ॥ देवो जिणो साहु गुरू पसत्था, तत्ताईं जीवाइनवपयत्था । मन्नंति जे केइ नस कयत्था, अच्छंतु ता पंचमहन्वयव्था ॥ ७ ॥ धन्ना मुणी जे चइऊण गेहं तत्रेण उग्गेण दमति देहं । न मन्नियं पुत्तकलत्तनेहं, बहुमाणसारं पणमामि ते हं ॥ ८ ॥ मायापियाबंधवसयणविंदं, लहु उज्झियं घरवावारदं दं" । उम्मूलियं मोहणवल्लिकंद, नमामि तेसिं चरणारविंदं ॥ ९ ॥ पुवि पि जे के गिहगुत्तिलीणा, धित्तुं वयं गुरुकुलवासलीणा । अमुच्छियाऽगिद्ध अदीणवयणा, कालोचिया जे पालंति जयणा ॥ १० ॥ समिइसमिया तिगुत्तिगुत्ता, सज्झायज्झाणेसु सयाऽणुरत्ता । १७ संविग्गचित्ता विक्रहाविरत्ता, न मोहपंके मणयं पि खुत्ता ॥ ११ ॥ न मोठया इंदियतकरेहिं, न विद्धया मयरद्धयस हिं ।
न खोभिया दुट्टपरीसहेहिं, न गंजिया कोहाइयभडेहिं ॥ १२ ॥
( અનુસ’ધાન ટાઇટના ત્રીજા પાર્ત ) १०मविक्ख० प्र० । मुत्रेक्ख० प्र० । २ दिअहे प्र० । ३ गेहस्स प्र० । ४ किं जीव लुद्रो सि निहाणगस्स प्र० । ५०च्छरस्स प्र० । ६ तडि० प्र०, तुट्ठिलट्टएणं प्र० । ७ हत्थेमलिवाय प्र० । ८ कह अम्ह होही प्र० । ९ के इहई कयस्था प्र०, केवि इहं कयत्था प्र० । १० ज्झियं प्र० । ११ विंदं प्र० । १२ नो गिह० प्र०११३ संवेगचित्ता प्र० ।
For Private And Personal Use Only