________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
વિવેકકુલકમ त्यक्त्वा मानुष्यकान् भोगान् , जग्राह बतपश्चकम् । वैराग्यरससंपूर्णोऽरनाथः सिद्धयेऽस्तु वः ॥ २० ॥ स्याद्वादजलदो यस्य, भव्यमोहमहातपम् । हरते मल्लिनाथं तं, नमामि शिवकारणम् ॥ २१ ॥ यद्वचोऽमृतमासाध, जना मोहमहाविषम् । उद्वमन्ति क्षणेनैव, तं नौमि मुनिसुव्रतम् ॥ २२ ॥ अंतरङ्गारयो येन, कर्माष्टकसमन्विताः। नमिता नमिनाथेन, स मां पातु भवाब्धितः ॥२३॥ बन्धनस्थान् पशून दृष्ट्वा, त्यक्ता येन दयालुना। राजिमती राजकन्या, स नेमिः सिद्धयेऽस्तु वः॥२४॥ पार्श्वनाथपदद्वन्द्वं, भूयाद् वः सिद्धिकारकम् । किरीटकुसुमैः शरैः, प्रपूज्यं भक्तिनिर्भरैः ॥ २५ ॥ अज्ञानतमसा व्याप्तं, विश्वं विश्वहितैषिणा।
द्योतितं केवलज्ञेन, श्रीवीरेण शिवाय सः॥ २६ ॥ યિકાલસર્વજ્ઞ શ્રી. હેજચંદ્રાચાર્યવિરચિત અને “ત્રિષષ્ટશલાકાપુરૂષચરિત્ર મંથના પ્રારંભમાં આપેલી વર્તમાન વીશીને ચોવીસ તીર્થંકરની સ્તુતિ, જે “સકલાસ્તવ નામે પ્રસિદ્ધ છે, તેના અનુકરણનો નમૂને આ ઉપ૨ આપેલ તેત્રમાં જોવા મળે છે. અહી એટલું કહેવું જોઇએ કે આ સ્તોત્રની કવિતા ‘સકલાર્તાસ્તવ” ની કવિતા કરતાં જરૂર ઊતરતી કક્ષાની છે.
श्रीजिनप्रभसूरिकृतं
विवेककुलकम् । संपादक--पूज्य मुनिमहाराज श्री कान्तिविजयजी
धणिणो कविणो जइणो तवस्सिणो दाणिणो बहू लोया । परअप्पनाणिणो पुण विवेइणो के वि दीसंति ॥१॥ अह विहिमग्गविलागा भवऊब्धिग्गा सया वि संविग्गा। उवसमगुणिणो मुणिणो विवेइणो ते विरायंति ॥२॥ जहद्वियवत्थुनिरिक्षणपरमं चक्खू अकित्तिमं सुक्ख । अन्नाणतिमिरभेओ फुरइ विवेओ सउनाण ॥३॥
For Private And Personal Use Only