________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ॐ अहम् ।। अखिल भारतवर्षीय जैन श्वेताम्बर मूतिपूजक मुनिसम्मेलन संस्थापित श्री जैनधर्म सत्यप्रकाशक समितिनुं मासिक मुखपत्र
श्री जैन सत्य प्रकाश जेशिंगभाईकी वाडी : घोकांटा रोड : अमंदावाद (गुजरात) वर्ष १३ ॥ विम स. २००४ : वारनि. स. २४७४ : 5. स. १६४७ ॥ क्रमांक अंक ३॥ भाराशर शुद्ध 3 : साभार : १५भी AAP ॥
श्रीचतुर्विंशतिजिन-नमस्कारस्तोत्रम् । सं०-पूज्य आचार्य महाराज श्री. विजययतीन्द्रसूरिजी
-
[ થરાદના બે જ્ઞાનભંડારમાંના કડવાતને ઉપાશ્રયમાંના જ્ઞાનભંડારમાંનાં હસ્તલિખિત પુસ્તકોના ૧૪મા નંબરના પિોટકાથી ઉતારીને પ્રસ્તુત સ્તોત્ર અહીં આપ્યું છે ?
प्रणौमि परया भक्त्या, सिद्धिदं सिद्धमण्डलम् । परब्रह्मणि संलोनं, सर्वकल्याणकारणम् ॥ १॥ नामाकृतिद्रव्यभाव-भेदभिनाश्च ये जिनाः । पुनन्ति क्षेत्रे काले च, सर्वस्मिस्तान्नमाम्यहम् ॥ २ ॥ अर्हतामादिमं नित्यं, जगदानन्ददायकम् । भूभुजामादिमं देवं, नाभेयं प्रणिदध्महे ॥३॥ दयार्द्रचेतसा येन, व्यलिकाद्रक्षितं जगत् । तं भवौघविनाशायाऽजितं वन्दामहे वयम् ॥ ४॥ शक्रराजेन्द्रभोगीन्द्र-गणैः सेव्याय स्वामिने । परब्रह्मस्वरूपाय, सम्भवाय नमोनमः ॥५॥ विश्वव्यापी जगत्पूज्यः, चिदानन्दमयः शिवः । सदानन्दमयो मव्यान् , नन्दयत्वभिनन्दनः॥ ६ ॥
For Private And Personal Use Only