SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ॥ अहम् ॥ अखिल भारतवर्षीय जैन श्वेताम्बर मूर्तिपूजक मुनिसम्मेलन संस्थापित श्री जैनधर्म सत्यप्रकाशक समितिनुं मासिक मुखपत्र - श्री जैन सत्य प्रकाश जेशींगभाईकी बाडी : घोकांटारोड : अमदावाद (गुजरात) वर्ष ११ || विज स. २००२ : पीनि. स. २४७२ : 5. . १६४६ || क्रमांक | अंक ८-९ वैशा- हि : शनिवार : १५ भी भे- ॥१२८-१२९ કલ્પસૂત્ર અને કાલકાચાર્યકથાનક લખાવનાર શ્રાવક સિંહરાજની પ્રશસ્તિ स. ५. Anne प्रेभय शाह, भुमा. ડેલાના ભંડારની પ્રત નં. ૬ ૪૭૯ની પ્રતમાં નીચે મુજબ પ્રશસ્તિ છે.– ___ इति श्रीकालिकाचार्य कथानकं समाप्तं ॥ श्रीश्रीवंशे मुक्तामणिरिव विरराज वृद्धशाखायाम् । लषमादेवीदयितो लक्षेशो लषमसोनामा ॥१॥ तत्पुत्रः सुपवित्रो लिचित्र वरितैश्च चित्रकृञ्चित्तः । वाछिगनाणा विमलो देवीपतिराबभाविभ्यः ॥ २ ॥ तल्कुल कमलाकेलीकमलं विमलाशयः कलाकुशलः । राजलदेवीभत शुशुभे श्रीरत्नर्सिहाख्यः ॥ ३ ॥ तस्य कुलस्याभरणं शरणकलकीर्तिगुणसमूहानाम् । नाईपतिरतिनतुरो वीरो हि पराङ्गनावीरः ॥ ४ ॥ तस्य सुतानां त्रितयं समस्ति संपूर्णभुवनविख्यातम् । तत्त्वत्रितयागारं त्रिवर्गसंसाधने निरतम् ॥ ५ ॥ प्रथमस्तेषु प्रथमो धर्मिषु धीरेषु दानशौण्डेषु । कीकाङ्गजेन सहितो नगराजः पार्वतीनाथः ॥ ६ ॥ पुनरिह तृतीयसंख्योऽसंख्यगुणालीनिवास आभाति । हेमाईप्राणपतिर्गोधाख्यो गेयगुणकलितः ॥ ७ ॥ अथ द्वितीयो भुवि सिंहराजः कलिद्वीपप्रोद्भटसिंहराजः । दानादिसंतोषितसत्समाजः संशोभते प्रीणितवीरराजः ॥ ८ ॥ For Private And Personal Use Only
SR No.521622
Book TitleJain_Satyaprakash 1946 05 06
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1946
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy