________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२] શ્રી જૈન સત્ય પ્રકાશ
વર્ષ ૧૦ यः सप्तक्षेत्र्यां निजवित्तबीजं, वपन् सदा सारपरोपकारम् । कृत्वा निजं जन्म च जीवितं च, साफल्यतां प्राप जनेषु कीर्तिम् ॥५॥ यात्रा श्रीरावणे तीर्थे संघेन सह निर्मिता । प्राप्तं तत्रैव येनाशु संघपतिपदं मुदा ॥६॥ श्रीमज्जेसलमेरुमौलिमुकटमायं जिनस्यास्पदं निर्मायो(या द्भुतजैनबिंबमतुलं संस्थापित येन हि।। श्रीशत्रुजयरैवतादिशिखरे यात्रा कृता सोत्सवं श्रीमानबुंदशैलराजशिखरे लब्धा प्रतिष्ठाऽपि वै ॥७॥ श्रीपत्तने शांतिजिनेश्वरस्यालंकारसार घरकांचनीयम् । निर्मापितं साधुवरेण रामसिंघेन चोद्यापनकपकृष्टम् ॥८॥ रामसिंगस्य तस्यासीत् भार्यायुगलमुत्तमम् । भाऊ प्राथमिका तत्रापरा माणिकदेविका ॥९॥ भाऊ कुक्षिसमुद्भूताः षडेते सूनवो वराः। आदिमो गुणराजाख्यस्तदन्यो वस्तुपालकः ॥१०॥ हेमाभिधः साधुवरस्तृतीयः होरोपमो हीरकनामधेयः । जीयाह्वयाः श्राद्धवरस्तु पंचम[:]षष्टः प्रथिष्टो नयणाभिधानः ॥११॥ माणिकदेसंभूता हांसोराणीति पुत्रिका प्रवरा । हीरांगना सुधा लीलाइ सद्गुणोपेता ॥१२॥ सम्यक्त्वकाचकर्पूरवासवासितमानसा । लीलाइ श्राविका रम्या सी(शी)लालंकारभूषिता ॥१३॥ तत्कुक्षिपमिनीराजहंसोपमावुभौ सुतौ । राजपालसहजपालौ रंगाइपुत्रिका वरा ॥१४॥ चारित्राचारचतुरा चंद्रज्योत्स्नेव निर्मला। पुत्री द्वितीया साध्वीका चंद्रश्री इति नाम्निका ॥१५॥
॥ अथ गुर्वावली ॥ श्रीमत्खरतरगच्छे स्वच्छेऽभुवननेकशी गुरवः । तदनुक्रमेण जातः सूरिवरः मूरिसमधीकः ॥१६॥
For Private And Personal Use Only