________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
श्रीमेरुतुंगमरि-विरचितं श्रीजीरावला-पार्श्वनाथ-स्तोत्रम्
संपादक-पूज्य मुनिमहाराज श्रीजयन्तविजयजी ॐ नमो देवदेवाय नित्यं भगवतेऽईते । श्रीमते पार्श्वनाथाय सर्वकल्याणकारणे ॥१॥ हीरूपाय धरणेंद्र-पद्मावत्यचितांघ्रये । सिद्रातिशयकोटीभिः सहिताय महात्मने ॥२॥ अट्टे मट्टे पुरो दुष्टविघट्टे वर्गपंक्तिवत् । दुष्टान् प्रेतपिशाचादीन् प्रणाशयति तेऽभिधा ॥३॥ स्तंभय संभय स्वाहा शतकोटोनमस्कृतम् । अधिमकर्मणां दूरादापती विडंबना ॥४॥ नाभिदेशोद्भवन्नाले ब्रह्मरंध्रप्रतिष्ठिते । ध्यातमष्टदले पने तत्त्वमेतत्फलप्रदम् ॥५॥ तत्त्वमत्र चतुर्वर्णी चतुर्वर्णमिव श्रिता । पंचवर्णक्रमध्याता सर्वकार्यकरी भवेत् ॥६॥ क्षिप ॐ स्वाहेति वर्णैः कृतपंचांगरक्षणः । योऽभिध्यायेदिदं तत्त्वं वश्यास्तस्याखिलश्रियः ॥७॥ पुरुषं बाधते बाढं तावत्क्लेशपरंपरा । यावन्न मंत्रराजोऽयं हृदि जागर्ति मूतिमान् ॥८॥ व्याधि बंधवधव्यालानलांभःसंभवं भयम् । क्षयं प्रयाति श्रीपार्श्वनामस्मरणमात्रतः ॥२॥ यथा नादमयो योगी तथा चेत्तन्मयो भवेत् । तदा न दुष्करं किंचित् कथ्यतेऽनुभवादिदम् ॥१०॥ इति श्रीजीरिकावल्लिस्वामिपार्श्वजितस्तुतिः । श्रीमेरुतुंगसूरेस्तात् सर्वसिद्धिप्रदायका ॥११॥ जीरापल्लिप्रभुपाच पार्श्वयक्षेणसेवितम् । अचितं धरणेंद्रेण पद्मावत्या प्रपूजितम् ॥१२॥ सर्वमंत्रमयं सर्वकार्यसिद्धिकरं परम् । ध्यायामि हृदयांभोजे भूतप्रेतप्रणाशकम् ॥१३॥ श्रीमेरुतुंग यूरेन्द्र श्रीमत्पार्श्वप्रभो पर । ध्यानस्थितं हृदि ध्यायन् सर्वसिद्धिं लभेदध्रुवम् ॥१४॥
॥ श्रीजीरापल्लीस्तोत्रं संपूर्णम् ॥ (લીંબડી જ્ઞાનભંડારની એક હસ્તલિખિત પ્રત ઉપરથી ઉતારેલું.).
દસમું વર્ષ શાસનદેવની પરમ કૃપાથી “ શ્રી જૈન સત્ય પ્રકાશ ” આ અંકે દસમા વર્ષમાં પ્રવેશ કરવા ભાગ્યશાળી બને છે.
પૂજ્ય આચાર્ય મહારાજ આદિ સમસ્ત શ્રીસંઘ, વિદ્વાનોએ અને સહાયકાઓ સમિતિ પ્રત્યે દર્શાવેલ પ્રેમ અને સહકાર માટે અમે એ સેનાં અત્યન્ત આભારી છીએ. અને આગામી વર્ષોમાં પણ તે સાનાં પ્રેમ અને સહકારની અમે વાંચના કરીએ છીએ | “ શ્રી જૈન સત્ય પ્રકાશ’ શ્રીસંઘની વધુ સેવા કરવા શક્તિશાળી બને એવી અંત:કરણ પૂર્વક પ્રાર્થના કરીએ છીએ. -તંત્રી.
For Private And Personal use only