SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३४ ] શ્રી જૈન સત્ય પ્રકાશ [१ स किं कुर्यात् ? देवादिति । काः? परमारमारमापीयूषर्ग वरतीरिति परमशत्रु समूहरूपकामक्रोधादिमारकाः सिद्धास्तेषां मा लक्ष्मीः-मोक्षलक्ष्मीः, अमृतसदृशवाणी च, सुदेवविषयकरतिश्च, तेषां दद्धे, ताः परमारमारमापीयूषगोदेवरतीः । पु. की. ताः? अतीरतीरिति इ:-कामस्तस्य रतिः, कामविषयकरागः, अतिक्रान्ताः कामरागं अतीरतीः । पु. की. ताः? अममतामतामता इति, ममतारहितानां जिनानां आसामस्त्येन मतं-दर्शनं येषां ते सम्यग्दर्शनिनस्तैः, आ-साकल्येन मता अभिप्रेता इत्यर्थः ॥ ३ ॥ ५श्रीज्ञातपुत्रं विरतारतारता-सिद्धथै श्रयध्वं समयामयामया। सदा समायैर्वसुधासुधासुधा-करोपमं साधुपरम्परं परम् ॥ ४ ॥ श्रीज्ञातपुत्रं सदा विरतारतारतासिद्धयै श्रयध्वमित्यन्वयः । विरतारतारतेति विरतं, आ-समन्ताद् रतं-मैथुनं, रतिः, क्रीडेति यावत्, येषां ते ब्रह्मचारिणश्चारित्रिण इति यावत्तेषां, आरो नातिर्व्यवहारस्तस्य भावस्तत्ता, तत्सिद्धथै इत्यर्थः । "आरो नीतिः शनिभौमः" इति हैमः । पुनः केन हेतुना ? समयामयामयेति, समासम्पूर्णा च या, या-लक्ष्मीस्तत्प्रधाना ये महात्मानस्तेषां मा-लक्ष्मी:-शोभा वा तद्धेतुना, तथा च सम्पूर्णज्ञानादिरूपलक्ष्माशालिनां लक्ष्मीप्राप्तिहेतुना श्रयध्वम्सेवध्वमित्यर्थः । पु. की. तं? समाद्यैर्वसुधासुधासुधाकरोपममिति वसुधायां-पृथ्व्यां येऽसून् दधति तेऽसुधाः-जनाः प्राणिनस्तेषु आहलादकत्वेन रूपेण आ-समन्तात् , सुधाकरश्चन्द्रमास्तस्योपमा-सादृश्यं यत्र स तमित्यर्थः । पु. की.तं ? साधुपरम्परमिति साधूनां परम्परा-सन्ततिर्यस्मात्स साधुपरम्परस्तमित्यर्थः । पु. की.तं ? परमिति ज्ञानादिसम्पत्योत्कृष्टमित्यर्थः ॥ ४॥ श्रीवर्धमानोऽसुमतो मतोऽमतोऽभवोऽवताद्वश्च कलं कलं कलम् । तीर्थेतसत्रासदयो दयोदयोऽहितोऽपि कामं जलतालतालता ॥५॥ ૫. સદા સૌમ્યાદિ ગુણોથી પૃથ્વીમાં પ્રાણિઓને આનંદ દેવા માં ચન્દ્રમાં જેવા, સાધુઓની પરંપરાના મૂલભૂત, જ્ઞાનાદિ સંપદાથી ઉત્કૃષ્ટ, ચારિત્રિઓના આચારની સિદ્ધિ માટે, તેમજ સંપૂર્ણ જ્ઞાનાદિ લક્ષ્મીવતોની લક્ષ્મી પ્રાપ્તિના હેતુથી તમે શ્રી જ્ઞાતપુત્રને સે . પ . ૬. આપના સ્વરૂપ જાણીને બુદ્ધિશાલી પ્રાણીઓથી પૂજિત, સંસારભયભીત અને તીર્થને સ્વીકારવાવાલા ઉપર દયા કરવાવાળા અહિત –અહીં વિરોધાભાસ અલંકાર છે. સ્વયં શત્રુ હોવા છતાં દયાલુ કેવી રીતે? એ વિરોધ, પરીવાર આ પ્રમાણે-પ્રકૃતિથી કારણ એવા અહિત -કૌશિક નામના નાગ ઉપર દયા કરીને તેને ઉગારવાવાળા, સ્વચ્છ અને ઉચ્ચ આત્મલક્ષ્મીના આશ્રય, સંસારરહિત એવા શ્રી વર્ધમાન સ્વામી તમારી રક્ષા કરે આપા For Private And Personal Use Only
SR No.521601
Book TitleJain_Satyaprakash 1944 07
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1944
Total Pages28
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy