SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म ११] ઉમાસ્વામિ-શ્રાવકચાર [ ३४७ - - - परिवर्तित पद्यपाठ योगशास्त्र उ० श्रावकाचार योगशास्त्र उ० श्रावकाचार प्र० श्लोक श्लोक प्र० श्लोक श्लोक ३-२० २६३ ३-१०१ ४०४ २-८२ ३७१ ३-१०८ ४०६ २-७९ ३६८ ३-१११ ४११ ३-७० ३२७ ३-११२ नमुनेके तौरसे कुछ श्लोक बताए जाते हैंहिंसा विघ्नाय जायते विघ्नशांति कृतापि हि । कुलाचारधियाप्येषा कृता कुलविनाशिनी ॥ -योगशास्त्र, २-२९, उ० श्रावकाचार ३३९ हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥ यो० ३-२०॥ हन्ता दाता च संस्कर्ताऽनुमन्ता भक्षकस्तथा । क्रेता पलस्य विक्रेता, यः स दुर्गतिभाजनं ॥ श्रा० २६३ ॥ स्त्रीसम्भोगेन यः काम-ज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति । यो० २-८२॥ मैथुनेन स्मराग्नि यो विध्यापयितुमिच्छति । सर्पिषा स ज्वरं मूढः प्रौढं प्रतिचिकीर्षति ॥ श्रा० ३७१ ॥ नवनीत–वसा-क्षौद्र-मद्यप्रभृतिविक्रयः ॥ यो० ॥ नवनीत-वसा-मद्य-मध्वादीनां च विक्रयः ॥ श्रा० ॥ द्विपाच्चतुष्पादविक्रयो ॥ यो० ३-१०८ श्रा० ४०६ ॥ प्रतिमा काष्ठलेपाश्मस्वर्णरूप्या (दन्तचित्रा)ऽयसां गृहे । मानाधिकपरिवाररहिता नैव पूजयेत् ॥ -विवेकविलास १-१४५, उ० श्रावकाचार १०४+१०५ फल स्वरूप इतना लिखना पर्याप्त है कि-विद्वान् ग्रंथकर्ताने श्रावकाचारमें योगशास्त्र एवं विवेकविलासका अवतरण बड़ी सफाईसे किया है। For Private And Personal Use Only
SR No.521592
Book TitleJain_Satyaprakash 1943 08
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1943
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy