________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म
११]
ઉમાસ્વામિ-શ્રાવકચાર
[ ३४७
-
-
-
परिवर्तित पद्यपाठ योगशास्त्र उ० श्रावकाचार योगशास्त्र
उ० श्रावकाचार प्र० श्लोक श्लोक प्र० श्लोक
श्लोक ३-२० २६३ ३-१०१
४०४ २-८२ ३७१ ३-१०८
४०६ २-७९ ३६८ ३-१११
४११ ३-७०
३२७ ३-११२ नमुनेके तौरसे कुछ श्लोक बताए जाते हैंहिंसा विघ्नाय जायते विघ्नशांति कृतापि हि । कुलाचारधियाप्येषा कृता कुलविनाशिनी ॥
-योगशास्त्र, २-२९, उ० श्रावकाचार ३३९ हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः
॥ यो० ३-२०॥ हन्ता दाता च संस्कर्ताऽनुमन्ता भक्षकस्तथा । क्रेता पलस्य विक्रेता, यः स दुर्गतिभाजनं
॥ श्रा० २६३ ॥ स्त्रीसम्भोगेन यः काम-ज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति
। यो० २-८२॥ मैथुनेन स्मराग्नि यो विध्यापयितुमिच्छति । सर्पिषा स ज्वरं मूढः प्रौढं प्रतिचिकीर्षति
॥ श्रा० ३७१ ॥ नवनीत–वसा-क्षौद्र-मद्यप्रभृतिविक्रयः
॥ यो० ॥ नवनीत-वसा-मद्य-मध्वादीनां च विक्रयः
॥ श्रा० ॥ द्विपाच्चतुष्पादविक्रयो
॥ यो० ३-१०८ श्रा० ४०६ ॥ प्रतिमा काष्ठलेपाश्मस्वर्णरूप्या (दन्तचित्रा)ऽयसां गृहे । मानाधिकपरिवाररहिता नैव पूजयेत् ॥
-विवेकविलास १-१४५, उ० श्रावकाचार १०४+१०५ फल स्वरूप इतना लिखना पर्याप्त है कि-विद्वान् ग्रंथकर्ताने श्रावकाचारमें योगशास्त्र एवं विवेकविलासका अवतरण बड़ी सफाईसे किया है।
For Private And Personal Use Only