SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२५४] શ્રી જૈન સત્ય પ્રકાર [ १९९८ બીજી પાદુકાને લેખ ॥ सं १८९३ना वर्षे शाके १७५८ प्र मासोत्तम माघमासे शु(2)क्ल पक्षे । दशम्यां तिथौ बुधवासरे । पं । श्री ढुंगरविजयजी ततशिष्य (8) पं। खेमविजयजीकस्य पादुका स्वहस्ते करापितं ॥ (1) ॥ भ । श्री श्री देवेन्द्रसरिभिः प्रतिष्ठितं तपागच्छे श्री सिद्धगिरौ । ત્રીજી પાદુકાને લેખ– ॥ स । १८९३ना वर्षे । शाके १७५८ प्र । मासोत्तम माघमासे शु (2) क्लपक्षे । दशम्यां तिथौ बुधवासरे पं। श्री डुंगरविजयजी तत्शिष्य ॥ (3) पं खिमाविजयजीत्कस्य पादुका स्वहस्ते करापितं (4) ॥ भ । श्री श्री विजयदेवेन्द्रसरिभिः प्रतिष्ठितं । श्री तपागच्छे । श्री सिद्धगिरौ । ચોથી પાદુકાને લેખ ॥ स । १८९३ना वर्षे शाके १७५८ प्र. मासोत्तम माघमासे शुक्लपक्षे । (2) दशम्यां तिथौ बुधवासरे । पं श्री डंगरविजयजी तत्शिष्य । ॐ श्री वि. वेकवि(3)जयजीत्कस्य पादुका पं । नरोत्तमविजय ग । करापितं ॥(4) ॥ भ । श्री श्री विजयदेवेन्द्रसूरिभिः प्रतिष्ठितं । श्री तपागच्छे । श्री सिद्धगिरौ ॥ પાંચમી પાદુકા–આમાં બે પાદુકા છે તેને લેખ– ॥सं । १९०८मा वर्षे मासोत्तममासे शुक्लपक्षे मी तिथौ चन्द्र(2) वासरे । भ । श्री १०८ श्री विजयदयासूरीश्वरजी तत्शिष्य पं (3)मुक्तिविजयजी तत्शिश्य । पं । डुंगरविजय तत्शि । ॐ श्री विवेकविजय(4) जी तत्शिध्य पं नरोत्तमविजयजी ग पादुका । पं। प्रेमविजय तत्शि । पं । अमरविजय ग । पादुका सिद्धक्षेत्रे । भ । श्री विजयदेवेन्द्रसूरिजी ॥ દસમી દેરીમાં એક પત્થરમાં પાંચ પાદુકા છે તેનો લેખ ॥ सं. १९०८ना वर्षे माघमासे शुक्लपक्षे मी तिथौ चंद्रवासरे भ । (2) ट्रारक श्री श्री श्री विजयजिनेन्द्रसूरीश्वरजीनी वशी मध्ये ४ । कुंवरविजय ग। (8) पं । हेमसत्केन पादुका स्थापिता । भट्टारक श्री श्री विजयदे । (4) वेन्द्रखरीजी प्रतिष्ठितं श्रीमत्तपागच्छे श्री सिद्धक्षेत्र । (१) पं हेमविनय ग । (२) जगद्गुरु भ। श्री हीरविजयसूरीश्वरजी पादुका करापितं श्री तपागच्छे । (३) श्री केसरविजय ग । (४) पं । कुवर विजय ग । (५) पं । कस्तुरविजय ग । અગિયારમી દેરીમાંને લેખ- ॥ ए ० ॥ सं. १९०८ । वर्षे । मासोत्तममासे माघमासे शुक्लपक्षे पंचमीतिथौ ॐ ना (2) भ । श्री श्रीविजयजिनेन्द्रसूरीश्वरजी तत्शिष्य श्री हीर. विजय ग । कस्य पादुका । (3) भ श्री श्री विजयदेवेन्द्रसूरीश्वरभिः प्रति. ष्ठितं । श्री सिद्धक्षेत्रे श्री तपागच्छीई ॥ For Private And Personal Use Only
SR No.521589
Book TitleJain_Satyaprakash 1943 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1943
Total Pages38
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy