SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २५२ ] શ્રી જૈન સત્ય પ્રકાશ [ १५८ विजय ग । करा (4) पितं । (5) भ । श्री श्री विजयजिनेन्द्रसूरिभिः प्रतिष्ठितं । श्री । (6) सिद्धक्षेत्रे श्रीजिनेन्द्रटुंके । श्रीमत्तपागच्छे । ચેથી અને પાંચમી દેરીની વચ્ચેની પાદુકાને લેખ ॥ संवत १९०३ शा १७६८ प्रवर्तमाने माघवदि ५ तिथौ भृगुवासरे अमदावादवास्तव्य श्रीमत्तपागच्छे ( 2 ) ... युगप्रधान भट्टार्क श्री श्री १०८ श्री विजयदेव... (3) ... परंपरायां पं । श्री । दीपविजयगणि ततशिष्य श्री ५ पं । श्री हेत विजयगणि ( 4 ) ( भागजनो से नयी वयात. आमां से पाहु छे. ) પાંચમી ડેરીમાં પહેલી પાદુકા ઉપરના લેખ~~ ॥ संवत् १८७५ वर्षे मासोत्तम फाल्गुणमासे शुक्लपक्षे तृती ( 2 ) या तिथौ शनिवासरे शुभयोगे भ । श्री श्रीमद्विजयदया (३) सूरीश्वरजी तत्शिष्य चरणसेवी महोपाध्याय उ । श्री खुशा ( 3 ) ल विजयजीकस्य पादुका प्र । चतुरविजय ग करापिता ॥ श्री सिद्धशैलशृंगे (6) भ । श्री जिनेन्द्रसूरिभिः प्रतिष्ठितं श्रीमत्तपागच्छे । બીજી પાદુકા ઉપરના લેખ— ॥ संवत् १८७५ वर्षे मासोत्तम फाल्गुण (2) सुदि ७ बुधे महोपाध्या (3) य उ । श्रीखुशालविजय ग । करा (4) पिता श्रीसिद्धशैलशृंगे। श्रीजिनेन्द्रकमध्ये चिरं तिष्टता पादु (5) का । भ । श्री श्री विजयजिनेन्द्रसूरि प्रतिष्ठिता । श्री तपागच्छे । પાંચમા અને છઠ્ઠી દેરી વચ્ચે એ પાદુકા છે. તે ચોથી અને પાંચમી દેરીની વચમાં રહેલ સ. ૧૯૦૩ ની એ પાદુકાના જેવી છે. તેમાં પહેલી પાદુકાનેા લેખનથી વાંચી શકાતા. બીજી પાદુકા ઉપરને લેખ આ પ્રમાણે છે ॥ संवत् १९०८ मा वर्षे मासोत्तममासे माघमासे शुक्लपक्षे तृती ( 2 ) यातिथौ चंद्रवासरे भ । श्री श्रीविजयजिनेन्द्रसूरीश्वरजी (3) तत्शिष्य पं । रूपविजय ग । कस्य पादुका भ श्री श्री (4) विजयदेवेन्द्रसूरि प्रतिष्ठितं सिद्धक्षेत्रे । છઠ્ઠી દેરીમાંની ઉપરની એક શિલામાંની પાદુકા જોડી એક ઉપરના લેખ. (५२) || म । श्री श्रीविजय जिनेन्द्रसूरिभिः प्रतिष्ठितं श्रीतपागच्छे ( ४भी आलु (1) ॥ संवत् १८७५ वर्षे मासोत्तम फाल्गुणमासे शुक्लपक्षे तृती ( 2 ) यातिथौ शनिवासरे । सकलभट्टारकपुरंदर भट्टा (3) रक । भ । श्री श्रीविजयदयासूरीश्वरजो | तत्शिष्य ( डाभी भालु) (1) ॥ पं । श्री । मुक्तिविजयजीकस्य पादुकायं विवेकविजय ग । ( 2 ) पं प्रेमविजय ग । पं श्रीमाविजय ग । करापितं । श्री सि (3) द्वाचल क्षेत्रे ॥ श्री शुभं भवतु ॥ છઠ્ઠી દેરીમાં આગળની એક શિલામાંની પાદુકાની એ જોડીમાંની એકના લેખ— (७५२) ॥ भ | श्रीविजय देवेन्द्रसूरि प्रतिष्ठितं श्रीतपागच्छे (भी भालु) (2) सं. १८९३ बर्षे । शाके १७५८ प्र । मासोत्तम माघमासे शुक्लपक्षे दशम्यां तिथौ बुधवासरे (3) पं. श्री डुंगर विजयजो तत्शिष्य । ॐ श्री विवेकविजयजीत्कस्य For Private And Personal Use Only
SR No.521589
Book TitleJain_Satyaprakash 1943 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1943
Total Pages38
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy