________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
બન્ને વ્યાકરણનાં સૂત્રોની તુલના
..
.
..
.
.
.
.
.
.
.
.
..
७७ शंसंस्वयं विप्राद् भुवो दुः५-२-८४ मी शंभु भने स्वयंभु ५०४ अधि: .
પાણિનીયમાં મિતાભૂષારથી એ બને સિદ્ધ
थाय छे. ७८ नीदाम्बशम्युयुजस्तुतु. रसिसिबमिहपतपानह
५-२-८८ पात्री में पाणिनीयथा २५धि है. ७९ हनोऽन्तर्धनान्तर्धणोदेशे ५-३-३४ पाणिनीयमा “ अन्तर्घनो देशे '3-3-७४
मेम 2. मने मुहीरे अन्तर्घणने ५४.
ન્તરમાં મૂક્યું છે. ८. सातिहेतियूतिजूतिशामिल અહીં પાણિનીયથી દિત્ત અધિક છે, તેથી कीतिः
५-३-९४ तभा पयतिथी थाय ७. ८१ सस्मे अस्तनी च ५-४-४० पाणिनीयमा या नथी. .. ८२ युववृद्धं कुत्साचे पा ६-१-५ પાણિનીયમાં શબ્દને કુત્સાનિંદા
म मां, गोत्रसंज्ञा आने वृद्धने पूल अर्थमा युवसंज्ञा थाय छे. तेथी गायों जाल्मः। तत्रभवान् गाायणः ॥ अभे ३५ याय, न्यारे मी तत्र भवान् गाग्यो, गाया
यणो वा। सेम मन याय छे.. ८३ पदोदेश पधेयादौ ६-१-९ पाशिनीयमा ॥ मे सूत्रने मारले । एक ८४ प्राग्देशे
६-१-१. प्राचां देशे' मे। सूत्र छे. ८५ अनिदम्यणपवादे च
दित्यदित्यादित्ययमप
त्युत्तरपदाच्यः ६-१-१५ पाणिनीयमा अमिदम् त्यु नथी. ८६ वर्भकृष्णाग्निशर्मरणशरखच्छुनकादामायणना
मी कार्णायनो ब्राह्मणः, अग्निशर्मामणवार्षगण्यवासिष्ठभा- यणो वार्षगण्यः, राणायनो पासिष्ठः र्गववात्स्ये
આટલાં પાણિનીયથી અધિક છે.. ८७ णश्च विश्रवसो विश्लुक् આ સૂત્ર પાણિનીયમાં નથી, પરંતુ चवा
शिवादिभां विश्रवण, रवण से ये
शम् छ. ८८ गोधाया दुष्टे णारश्च ६-१-८१ पाणिनीयम दुष्टे गेम नथा. सेनान्तकारुलक्ष्मणादिञ् ५-नीय कारु, लक्ष्मण शहानी गाय
६-१-२०२ कारि, लक्षण हो ..४-१-१५२
भूत्रमा ७. ९० दगुकोशलकारच्छागवृषाचादिः
६-१-१०८ पाणिनीयमा दगु श नथा. ९१ उदितगुरोभाधुक्तेऽब्दे ६-२-५ पाशिनीयमा १ नथी. .९२ धेनोरमनः ६-२-१५ पाणिनीयमा अनस मेन नथा
For Private And Personal Use Only