SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir બન્ને વ્યાકરણનાં સૂત્રોની તુલના .. . .. . . . . . . . . .. ७७ शंसंस्वयं विप्राद् भुवो दुः५-२-८४ मी शंभु भने स्वयंभु ५०४ अधि: . પાણિનીયમાં મિતાભૂષારથી એ બને સિદ્ધ थाय छे. ७८ नीदाम्बशम्युयुजस्तुतु. रसिसिबमिहपतपानह ५-२-८८ पात्री में पाणिनीयथा २५धि है. ७९ हनोऽन्तर्धनान्तर्धणोदेशे ५-३-३४ पाणिनीयमा “ अन्तर्घनो देशे '3-3-७४ मेम 2. मने मुहीरे अन्तर्घणने ५४. ન્તરમાં મૂક્યું છે. ८. सातिहेतियूतिजूतिशामिल અહીં પાણિનીયથી દિત્ત અધિક છે, તેથી कीतिः ५-३-९४ तभा पयतिथी थाय ७. ८१ सस्मे अस्तनी च ५-४-४० पाणिनीयमा या नथी. .. ८२ युववृद्धं कुत्साचे पा ६-१-५ પાણિનીયમાં શબ્દને કુત્સાનિંદા म मां, गोत्रसंज्ञा आने वृद्धने पूल अर्थमा युवसंज्ञा थाय छे. तेथी गायों जाल्मः। तत्रभवान् गाायणः ॥ अभे ३५ याय, न्यारे मी तत्र भवान् गाग्यो, गाया यणो वा। सेम मन याय छे.. ८३ पदोदेश पधेयादौ ६-१-९ पाशिनीयमा ॥ मे सूत्रने मारले । एक ८४ प्राग्देशे ६-१-१. प्राचां देशे' मे। सूत्र छे. ८५ अनिदम्यणपवादे च दित्यदित्यादित्ययमप त्युत्तरपदाच्यः ६-१-१५ पाणिनीयमा अमिदम् त्यु नथी. ८६ वर्भकृष्णाग्निशर्मरणशरखच्छुनकादामायणना मी कार्णायनो ब्राह्मणः, अग्निशर्मामणवार्षगण्यवासिष्ठभा- यणो वार्षगण्यः, राणायनो पासिष्ठः र्गववात्स्ये આટલાં પાણિનીયથી અધિક છે.. ८७ णश्च विश्रवसो विश्लुक् આ સૂત્ર પાણિનીયમાં નથી, પરંતુ चवा शिवादिभां विश्रवण, रवण से ये शम् छ. ८८ गोधाया दुष्टे णारश्च ६-१-८१ पाणिनीयम दुष्टे गेम नथा. सेनान्तकारुलक्ष्मणादिञ् ५-नीय कारु, लक्ष्मण शहानी गाय ६-१-२०२ कारि, लक्षण हो ..४-१-१५२ भूत्रमा ७. ९० दगुकोशलकारच्छागवृषाचादिः ६-१-१०८ पाणिनीयमा दगु श नथा. ९१ उदितगुरोभाधुक्तेऽब्दे ६-२-५ पाशिनीयमा १ नथी. .९२ धेनोरमनः ६-२-१५ पाणिनीयमा अनस मेन नथा For Private And Personal Use Only
SR No.521579
Book TitleJain_Satyaprakash 1942 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1942
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy