________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म
]
બન્ને વ્યાકરણેના સૂત્રોની તુલના
[૫૭]
थाय. पाणिनीयमा आचार्यानी मे० ३५
थाय छ, न्यारे साडी आचार्यों ५५ थाय छ. २५ उपमानसहितसंहितस
पाणिनीयमा 'लक्ष्मण' शहना स्थने शफवामलक्ष्मणाघरोः २-४-७५ लक्षण' श६ छ. २६ आसमादूराधिकाध्याधादिपुरणं द्वितीयांच
३-१-२०
"अध्यर्धार्धादि" ये पाणिनीयथा धारे छे. २७ तंत्रादाय मिथस्तेन प्र
पाणिनीयमा 'केशाकेशि' पोरेमा अव्ययीहत्येति सरूपेण युद्धेऽव्य
ભાવ અને બહુવ્રીહિ સમાસ થાય છે. અહીં यीभाषः
१-१-२६वण मव्ययीभाव. २८ पारे मध्येऽग्रेऽन्तः षष्ठया .
"अग्रे, अन्तः” यो मे २०६ पाणिनीया
३-१-३० धारे . २९ अध्ययं प्रवृद्धादिभिः ३-१-४८ पाणिनीयथा अधि: छ.. ३० बितुरुपूरणाप्रादयः ३-१-५६ पाणिनीयथा 'अग्रादय' मेडं अधि: छ. ३१ पतस्रार्धम् ३२ परःशतादि ३-१-७५ ॥ या३. सूत्री पालिनीयथा अधि. ३३ सर्वपश्चादादयः ३. सिंहाचैः पूजायाम ३-१-८९ ३५ के नत्रादि भिन्नैः ३-१-१०५ 'आदि' श६ प्रारार्थ मां पाशिनीययी
अधि. तेथी मी “पीतापपीतम्"
यम थाय. २६ मासवर्णनात्रनुपूर्वम् ३-१-१६१ पानीयथा "मास" श५-६ मथि छ.
પરંતુ પૂર્વમાં ઉપસ્થિત હોય તો થાય. ३७ संख्या समासे ३-१-१६३ पालिनीयथा- भा. धारे थे, ५९५ तेमा
પૂર્વમાં ઉપસ્થિત હોય તો થાય. ३८ ओजोनःसहोऽम्भस्तम- पाशिनीयथा “तपम्' श६ मही • अधि: स्तपसष्टः
३-२-१२ छ तेथी "तपसाकृतम्" मेम थशे.... ३९ वर्षक्षरपराप्सरःशरोरो
सही “अए, सरम, उरम, मनस्" मेरा मनसो जे
३-२-२६ शम्। पाणिनीयथा यधिः . ४० प्रावृटवर्षाशरतकालात् ।
३-२-२७ पालिनीयथी “वर्षा" श६ साही अधि. ४१ अपो ययोनिमतिचरे ३-२-२८ पानी4थी “मति, चर" मे में है।
अधि: छ. डी मतु यो नथी. १२. नेन्सिस्थे ३-२-२९ मामा "बध्नाति" नथी यो.
For Private And Personal Use Only