________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[3७४]
શ્રી જૈન સત્ય પ્રકાશ
[१५७
..
..
.
.
.
..
.
[ मन्द्राक्रान्तावृत्तम् ]
[४] नायं हस्तो महयति न यः पार्श्वनाथस्य पादौ, नो तच्चक्षु समयसमये नेक्षते यजिनेशम् । नो तत्तुण्डं न गुणनिकरो गीयते येन नित्यम् , नेदं मुण्डं नहि नमति यद् वीक्ष्य पार्थेशितारम् ॥
- [ वसन्ततिलकावृत्तम् ]
भी पार्श्व ! मां भवदवज्वलनेन दग्धं , त्वं शान्तिनीरपरिपूर्णघनालिशालिन् । निर्वापयिष्यसि वचोऽमृतधारया नो, हा हा ममैव नियतेबलवान् विरोधः ॥
[ उपजातिवृत्तम् ]
श्रीलब्धिम्ररीशकृतप्रतिष्ठं, श्रीवैक्रमेऽष्टाङ्कनिधीन्दुवर्षे । श्रीजोधपू- कविवीरभूम्यां, श्रीभेरुपाचे प्रणमामि भक्त्या ॥
[७] आनन्दसन्दोहरसैकसम, पेपीयमान यतिदेवगैः । श्रीपार्श्वनाथक्रमपद्मयुग्मा-मृतं जयत्यात्मसमृद्धिकारि ॥
[ मन्द्राक्रान्तावृत्तम् ]
[८] वारं वारं समभिनयतो गीततो गीयमाना, कीर्तिर्यस्य प्रणयभरतो मजुहल्लीसकेन । देवस्त्रीभिर्वररवझगत्कारमञ्जीरभाग्भिः स श्रीपा: दलतु दुरितं देहिनां दुःखमाजाम् ॥
[ उपजातिवृत्तम् ] श्रीलब्धिम्ररौ कमलाकराभे, सुपाठकः श्रीभुवनाम्बुजोऽभून् । भद्रङ्ककरण भ्रमरोपमेण, तदीयशिष्येण विगुम्फितं तत् ॥
For Private And Personal Use Only