SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3७४] શ્રી જૈન સત્ય પ્રકાશ [१५७ .. .. . . . .. . [ मन्द्राक्रान्तावृत्तम् ] [४] नायं हस्तो महयति न यः पार्श्वनाथस्य पादौ, नो तच्चक्षु समयसमये नेक्षते यजिनेशम् । नो तत्तुण्डं न गुणनिकरो गीयते येन नित्यम् , नेदं मुण्डं नहि नमति यद् वीक्ष्य पार्थेशितारम् ॥ - [ वसन्ततिलकावृत्तम् ] भी पार्श्व ! मां भवदवज्वलनेन दग्धं , त्वं शान्तिनीरपरिपूर्णघनालिशालिन् । निर्वापयिष्यसि वचोऽमृतधारया नो, हा हा ममैव नियतेबलवान् विरोधः ॥ [ उपजातिवृत्तम् ] श्रीलब्धिम्ररीशकृतप्रतिष्ठं, श्रीवैक्रमेऽष्टाङ्कनिधीन्दुवर्षे । श्रीजोधपू- कविवीरभूम्यां, श्रीभेरुपाचे प्रणमामि भक्त्या ॥ [७] आनन्दसन्दोहरसैकसम, पेपीयमान यतिदेवगैः । श्रीपार्श्वनाथक्रमपद्मयुग्मा-मृतं जयत्यात्मसमृद्धिकारि ॥ [ मन्द्राक्रान्तावृत्तम् ] [८] वारं वारं समभिनयतो गीततो गीयमाना, कीर्तिर्यस्य प्रणयभरतो मजुहल्लीसकेन । देवस्त्रीभिर्वररवझगत्कारमञ्जीरभाग्भिः स श्रीपा: दलतु दुरितं देहिनां दुःखमाजाम् ॥ [ उपजातिवृत्तम् ] श्रीलब्धिम्ररौ कमलाकराभे, सुपाठकः श्रीभुवनाम्बुजोऽभून् । भद्रङ्ककरण भ्रमरोपमेण, तदीयशिष्येण विगुम्फितं तत् ॥ For Private And Personal Use Only
SR No.521577
Book TitleJain_Satyaprakash 1942 03
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1942
Total Pages38
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy