SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24' ५] કેટલીક ઘટનાઓને સમયનિષ [3२७ । (३) ततः संवत् १२९२ वर्षे श्रावणसुदि २ द्वितीयायां कटकादागत्य कूटं कृत्वा पूर्वसूरत्राणं हत्वा पातसाहि पेरोजः समजनि। मास ६ राज्यं कृतम् । पश्चादाखेटके गतो यमुनातटे कयलोषरीप्रामे मारितः ।। (४) ततस्तत्पुत्री दउलती । दिनपश्चकं यावदाज्यं कृतम् । पश्चात्सा मुख्यैर्लम्पटत्वेन मलिका नाम्नी व्यापादिता। (५) ततः परं वर्ष ३ मास ६ शून्यं जातम् । तदा मलिककूबडीपुत्र मोजदीन मलिको ढिल्ल्यां समभूत् । सं. १२९६ वर्षे राच्यं वर्षद्वयं यावत्कृतम् । स नानामलिकभेदेन मृतः। (६) ततः पातसाहि पेरोजपुत्रः अलावदीनो नानामलिकेन राज्ये स्थापितः । वर्ष ३ राज्य कृतम् । (७) ततः सं. १३०१ वर्षे आसाढमासे पूर्वस्यां दिशि बहडाइचनगरा-मलिक समसदीनः समागतः । तेन ढिल्ल्यां वर्ष २१ राज्यं कृतम् । (८) ततः सं. १३२२ वर्षे फाल्गुनमासे त्रयोदश्यां शुक्रवारे नसरदीनसाहिना राज्य कृतम् । वर्ष एकं यावत् । (९) ततः सं. १३२३ वर्षे चैत्रवदि २ द्वितीयायां ग्यासदीनो राजा जातः। वर्ष २० राज्यं कृतम् । (१०) सं. १३४३ वर्षे चैत्रमासे कोकामलिकभेदेन मोजदीन पातसाहिर्जातः । वर्ष ३ मास ३ राज्यं जातम् । (११) सं. १३४६ वर्षे फाल्गुनशुदि ६ षष्ठयां खलचीवंशीय मलिकजलालदीनेन राज्य कृतम् । वर्ष ६ मास ९ । स यमुनातीरे पंभराग्रामसमीपे मलिक अलावदीनेन मारितः । (१२) ततः जलालदीनपुत्रो रुक्मदीनो राज्यधरो बभूव । मास ३ राज्यं कृतम् । (१३) सं. १३५२ वर्षे सूरत्राणः अलावदीनो जातः । वर्ष (२१) राज्यं कृतम् । (१४) सं. १३७३ वर्षे माघशुदि ११ दिने पातसाहि अलावदीनपुत्रः सहावदीनः पातसाहिर्जातः । मास २॥० राज्यं चकार । - (१५) ततः सं. १३७३ वैशाखशुदि ३ दिने सूरत्राण अलावदीनपुत्रः कदुबदीनः पातसाहिर्जातः । वर्ष ५) राज्यं कृतम् । (१६) ततः सं. १३७८ वर्षे ज्येष्ठसुदि २ दिने कदुबदीन [पुत्रः] षोसरुषानु पातसाहि नसरदीनो राज्यधरः । मास ४ राज्यं कृतम् । (१७) सं. १३७८ वर्षे भाद्रपदशुदि २ द्वितीयायां देपालपुरस्थानात् तुगलकगा........ For Private And Personal Use Only
SR No.521575
Book TitleJain_Satyaprakash 1942 01
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1942
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy