________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वीराय नीत्यं नमः॥
શ્રી જૈનસત્યપ્રકાશ
[१र्ष ... ... ...४is ६८-६९.... ... ...२४ ८-८]
श्रीमहेन्द्रप्रभसूरिनिर्मितम् श्रीजीरापल्लिपार्श्वस्तोत्रम्
अन्वेशक आचार्य महाराज श्रीविजययतीन्द्रसूरिजी प्रभुं जीरिकापल्लिवल्लीवसन्तं, लसद्देहभासेन्द्रनीलं हसन्तम् । मनःकल्पितानल्यदानकदक्षं, जिनं पार्श्वमीडे कलौ कल्पवृक्षम् ॥ १॥ बुधा रत्नभूताः सुधासारवाचः, व ते मन्दधी: क्वाहमेषोऽल्पकाचः। तथापीश! भक्तिस्तु मां मौनमेषाऽधुना मोचयत्येव मान्त्रीव लेखा ।। २।। बुधानां गिरस्तुष्टुवुर्य महार्थाः, ममाज्ञस्य का तत्र चैता अपार्थाः । विहायोऽध्वना येन वा वैनयेयः, प्रयातः स किं चाटुकरेण हेयः ॥३॥ पुरा भूषणे दृषणे निर्विशेषा, परिस्पृश्य मिथ्यात्वमातङ्गमेषा । मतिम जिनध्यानतीर्थ सुशान्ताऽधुना स्नातु शुद्धयै सतीवातिकान्ता ॥ ४ ॥ कुदेवान्तराणां कृता चाटुदासी, रसझे रसज्ञापि किं वञ्चितासी। स्तवक्षारनीरैर्यतो नोपयाथः, त्वमग्रे सुधाभं जिनस्त्रोत्रपाथः ॥५॥ क्षमासिन्धुरेकोऽपि निर्द्वन्द्वभावस्तमेवारुणः सप्रतपप्रभावः । अमित्रं जगजैत्रमुशिमोहं, तवाऽतस्तवायाऽभवं मागधोऽहम् ॥ ६॥ शिवश्रीकृते त्वद्विना वीतरागान , महेत्कः सुधीरन्यदेवान् सरागान् । अपास्यामृतं कोऽत्र वा तृदूछिदालं पिबेदारनालं दहत्कंठनालम् ॥ ७ ॥ नमस्ते विभो! विश्वयिश्चैकमंत्र, नमस्ते समस्तापदापातहः। नमस्ते चिदानन्दकन्दाम्बुदाय, नमस्ते गुणातीतसंख्यार्बुदाय ॥८॥ नराः किन्नराचामरा यस्य सेवा-ममी कुर्वते खर्वगर्वा न के वा । च्युताः संपदः स्वं पदं याचमानाः, प्रसादे सदापीशितुः सावधानाः ।।९।। गराध्मातदर्पा प्रसर्पन्ति मर्णः, न मर्माविधो भूभुजां वाऽयसर्पाः ।। निबद्धावनीविग्रहाः कुग्रहा वा, घनोच्छंखला नोखला दुष्टभावाः ॥ १० ॥
For Private And Personal Use Only