________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। वीराय नीत्यं नमः।
શ્રી જૈનસત્યપ્રકાશ
७]
... ... ... ४मांड १७ .... ... .... म
=श्रीमुनिसुन्दरसूरि-विरचित=
साधा र ण जिं न स्तव संग्राहक-मुनिराज श्री कीर्तिविजयजी
जय भीजिन कल्याण-बल्लीपल्लवनांबुद ! । मुनीन्द्रदयाम्भोज-विलासवरषट्पद ! ॥
तव नाथ! पदचन्द्र-सपारसिका जनाः । सर्वसम्पत्सुखश्रीभि-बिलसन्ति सदोदयाः ॥
नृलोके चक्रिताचा याः, स्वलोके चेन्द्रतादयः। शिवेऽनन्तसुखाचास्ता-स्तव भक्तिवशाः श्रियः॥
सर्वश्रेयःश्रियां मूल, दधद् धर्म समग्रवित् ।। योगक्षेमकरो नाथ!, त्वमेव जगतामसि ।।
स्वमेव शरणं बंधु-स्त्वमेव मम देवता । तन्मां पाहि भवात् तात !, कुरु श्रेयः सुखास्पदम् ॥
સેંધ-આ સ્તવ અવસૂરિ સહિત એક હસ્તલિખિત પ્રતમાંથી મળ્યું છે. સ્તવ સ્વયં બહુ જ સરળ હોવાથી એની અવચૂરિ અહીં નથી આપી. એ હસ્તલિખિત प्रतना छे या प्रमाणे पुलि। आप छ-"इति श्रीतपागच्छाधिराज-श्रीमुनिसुन्दरमरिविरचितसाधारणजिनस्तवावचूरिर्विहिता पं. कनककुशलगणिना प्रथमपाठिसंस्मरणायेति भद्रम् ।- S५२था मेम २५ष्ट समय छ । મૂળ સ્તવના કર્તા શ્રી મુનિસુન્દરસૂરિજી છે અને અવચૂરિના કર્તા શ્રી કનકકુશલગણિ છે.
For Private And Personal Use Only