________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જૈન સત્ય પ્રકાશ
म :५९ માસિક પત્ર]
1 [वर्ष ५ : ११ पूजा-चतुर्विशतिका [ શ્રી સિદ્ધસેન દિવાકરકૃત ચોવીશીને સંભવ ] સંગ્રાહક-શ્રીયુત પંડિત પ્રભુદાસ બેચરદાસ પારેખ श्रीशंखेश्वरपार्श्वनाथाय नमः ।
० ॥ ऐ नमः ॥ नमिऊण बद्धमाणं धम्मनिहाण जिणंदणुठाणं । वुच्छामि विबुहजणमणनिव्वुइजणय खु भावविहिं ॥१॥ अठभप्पजोगजुत्तेहिं भव्वेहिं सयावि सावयनणेहिं । कायव्वा जिणपूया भावप्पसु व्वगुणजुत्ता ॥२॥ पुज्जाणं जा पूया सा पूया अप्पसुद्धिणो हेऊं । अप्पपरम(प्प)रुवप्पयडणसंसाहिणी भणिया ॥३॥ तत्थय सुहरुइभूमी पहुगुणसलिलं खुतच्छ(सुत्तत्थ) दंतवणं । जा तज्जोगप्पम(व)त्ता सा णेया दंतषणसुद्धी ॥४॥ मिच्छत्तमलिणभाषाऽवणयणन्हाणं अपच्छि तणुलूहणं । धितोसधधलबत्थे कम्मठगच्छगणं मुहकोसो एकग्गचित्तभावो उपलो सद्धा य चंदणल्लेवो । सुहझाणरंगजुत्तो पवयणभत्ती परमपत्तं पणववहारपणंगिपवयणजुत्त विसेसयं भावे । अब्भविभावहरणं निम्मल्लुत्तारण णेयं भूसणमुब्भ(ज्य)णमुवहिभाषच्चयणं च अंगसम्भावो । भूसणपरिहाषणयं अब्भप्पसहावणुब्भावो बिसयकसायग्गिसमो चंदणलेवो नियाणनिज्जवणं । नीवाइनवपयत्थ तसं नवबंभ सुद्धी वा पंचाचारविसुद्धि पणलक्खणभूसणाइ सम्मस्स । पुप्फोवयारकरणं तं पुण मालावरोह(व)णयं
॥१०॥ तत्तनयमाणचिंताघयपुण्णो नाणदिघओ नलिओ। तण्णिट्ठायसरावं सुहकिरिया धूवपरिवाडी धम्मज्झाणग्गिजुया गयदूसणता णवंगअणुभासो । विहिकरणाइसुवासो परिमलपब्भारमुद्दिट्ठो सुक्कझाणालंबणचामरसेढी य छत्तसक्कप्पा । अडमयठाणोज्झावणमडमंगलठावणं पुरी नाणायाराइतंदुललिहणमगिद्धित्तिसारमारत्ती ।
For Private And Personal Use Only