________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णमो त्थु णं भगवओ महावीरस्स सिरि रायनयरमझे, संमीलिय सव्वसाहुसंमइयं । पत्तं मासियमेयं, भव्वाणं मग्गयं विसयं ॥१॥
શ્રી જૈન સત્ય પ્રકાશ
પુસ્તક ૩
:
भां: ३४-३५ :
અંક ૧૦-૧૧
विभस १४८४ : વૈશાખ-જેઠ વદી ૨
वी२ सय २४१४
બુધવાર
सन १९३८ મે-જુન ૧૫
॥श्री सिद्धस्तोत्रम् ॥ कर्ता--आचार्यमहाराज श्रीमद विजयपद्मसूरिजी
॥ आर्यावृत्तम् ॥ थुणिय परमगुणनिलयं, णेमिपहुं पुण्णभावसंपुण्ण ॥ णिम्मलसिद्धत्थवणं, करेमि सिरिसिद्धचक्कगये ॥ १॥ सहजाणंदचउक्कं, थिरयासंजममखेयमावभरं ॥ पणदसपयारपत्तं, सणायणं सिद्धमभिवंदे ॥ २ ॥ णामाइयभेएणं, सिद्धा चउहाऽणुओगवाएणं ॥ सिद्धत्ति जाण णामं, ते सिद्धा हुँति नामेणं ॥ ३ ॥ सिद्धाणं पडिमाओ, ठवणासिद्धा सुया सुणेयव्वा ॥ लद्धा न जाण सिद्धी, जुग्गा ते दव्वसिद्धा य ॥ ४ ॥ वटुंतऽरिहंतत्ते, अंतिमगुणठाणदुचरिमसमयम्मि । बिसयरिपयडी पंते, तेरसपयडीउ सेलेसी ॥५॥ गासियणिरुद्धजोगा, सिद्धा दव्वेण पावए मुत्तिं ॥ भाविसरूवत्तण, सिद्धा णो भूयभावेणं ॥ ६ ॥ णियगुणरंगतरंगे, पणट्ठदेहाउकम्मजोणीओ ॥ संसाहियथिरसंती, सिद्धे भावेण वंदामि ॥ ७ ॥ सिद्धपयप्पणिहाणं, आगमनोआगमेहि णायव्वं ॥ उवओगबोहसहिओ, पढमो इयरो य तब्भिण्णो ॥ ८ ॥ रूवाईयदमाण, णीसंगाणं सहावसिद्धीणं ॥ अणिसं भाणुग्गमणे, णमो णमो इय कहेयव्वं ॥ ९॥
For Private And Personal Use Only