________________
Shri Mahavir Jain Aradhana Kendra
પુસ્તક ૨
વિક્રમ સંવત્ ૧૯૯૩ : વૈશાખ શુકલા પચમી
www.kobatirth.org
मोत्थु णं भगवओ महावीरस्स
सिरि रायनयर मज्झे संमीलिय सव्वसाहुसंमइयं । पत्तं मासियमेयं भव्वाणं ममयं विषयं ॥ १ ॥
= શ્રી જૈન સત્ય પ્રકાશ
दोसत्थमणा कुव्वंति जे धम्मिए,
अक्वेवे खलु तेसिमागमगयं ढ़ाउं विसिद्रुत्तर ||
सोउं तिथ्थयरागमत्थविसए चे भेsहिलासा तया,
बाइजा पवरं पसिद्धजणं सच्चप्पयासं मुया ॥ २ ॥
વીર સ’વત્ ૨૪૧૩ શનિવાર
9
श्री सरस्वती वंशिका
कर्ता - आचार्य महाराज श्रीमद् विजयपद्मसूरिजी
( आर्यावृत्तम् )
सिरिकेसरियाणा, थुणिअ गुरुं पुज्जणेमिसूरिवरं || सज्झायमोयदक्ख पणेमि सिरिसारयात्तं ।। १ ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
અક ૧૦
जिणवइवयणणिवासा, दुरियविणासा तिलोयकयथवणा ॥ सुगुणरयणमंजूसा, देउ मई सारया विजलं || २ || सिरिगोयमपयभत्ता, पत्रयणभत्तं गिभिव्वणिवहस्स || विरघुडावणसीला, देउ मई सारया विउलं || ३ || मुक्कज्झयणुस्साहा, हयासया देवि ! तं विहाणेणं ॥ सरिऊण पीभावा, कुणंति पढणं महुस्साहा ॥ ४ ॥ दिव्याहरणविहूसा, पसण्णवयणा विसुद्धसम्मत्ता || सुयसंघसंतिकरणा, देउ मई सारया विसयं ॥ ५ ॥
n
n
"
n
0
П
U
A
:સન ૧૯૩૭ 0
મે ૧૫
"
"
6
U
n
0
0
"
0
cccccccccc