________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णमो त्थूणं भगवओ महावीरस्स
सिरि रायनयर मज्झे संमीलिय सव्वसाहुममध्ये पत्तं मासियमेयं भव्वाणं मग्गयं विषदं ॥ २ ॥
શ્રી જૈન સત્ય પ્રકાશ
પુસ્તક ૧
વિક્રમ સવત ૧૯૯૨ : મહાશુકલા પાંચમી
अण्णाणग्गह दोसगन्धमइणा कुव्वंति जे धम्मिए, अवखेवे खलु ते समागमगयं दा बिसिठ्ठोत्तरं ॥ सोउं तित्थयरागमत्थविसप चे मेsहिलासा तया बाइज्जा प्पवरं पसिद्धजईणं सच्चप्पयासं मुदा ॥ १ ॥ વીર સવત ૨૪૬૨
Acharya Shri Kailassagarsuri Gyanmandir
श्री कदंबवीराष्टकम्
कर्ता - उपाध्याय श्री पद्मविजय गणी ( पंचचामरवृत्तम् ) अपुव्वकप्पपायवं समिहदाणदंसणं, परप्पमोयभासुरं सहाव सिद्धिसंतियं । रिद्धिसिद्धिलद्धिकित्तिबुद्धिबुद्धिकारयं । सरेमि वीरतित्यं कर्यबतित्थमंडणं ॥ १ ॥ farari समत्थपावणासणं, पयासियं किवासएण जेण युद्धिमासियं । दयासुधम्मदाणवीरस नियाहिवयतं, सरेम वीरतित्यं कयंवतीत्थमंडणं ||२|| जिणेसरं जगप्प हुं सायणं सिवं परं, जईसरं णिरामयं पट्टिभासणं । सहिन्दु से हर पसंत दिव्वपूय सासणं, सरेम वीरतित्यं कयंबतीत्थमंडणं ॥ ३॥ भवत्थणिष्पिहाहिलत्तिलोयसव्ववावगं, निरंजणं सलाह णिज्जतित्थतत्तभासगं । अणीसरं पसिद्ध धिज्जणिकलंकणिम्ममं । सरेम वीरतित्यं कयंवतित्थमंडणं ||४||
For Private And Personal Use Only
७
: સને ૧૯૩૬ જાન્યુઆરી ૨૮