________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
183468885668688668888686688888
Acharya Shri Kailassagarsuri Gyanmandir
णमो त्थु णं भगवओ महावीरस्स सिरि रायनयरमज्झे संमीलिय सव्वसाहुसंमइयं पत्तं मासियमेयं, भव्वाणं मग्गयं विसयं ॥ २ ॥
શ્રી જૈન સત્ય પ્રકાશ
અંક ૪
પુસ્તક ૧
अण्णाणग्गहदोसगत्थमइणा कुव्वंति जे धम्मिए, अक्खेवे खलु तेसिमागमगयं दाउं विसिट्टोत्तरं ॥ सोउं तित्थयरागमत्थविसप चे मेऽहिलासा तया वाइज्जा वरं पसिद्धजईणं साप्पयासंमुदा ॥ १ ॥ વિક્રમ સંવત ૧૯૯૨ વીર સવત ૨૪૨ કાર્તિક શુકલાપ'ચમી
अष्टाविंशतिभेदभिन्न गदितं ज्ञानं शुभाद्य मतिः सप्रज्ञाभिनिबोधिकश्रुतनिधेर्हेतुश्चबुद्धिप्रभे ।
©88888999666666668686
पर्यायाः प्रथिता इमे बहुविधा ज्ञानस्य चैकार्थिनः सम्यग्दर्शन सत्कमाप्त कथितं वन्दामि तद्भावतः ॥ १ ॥ अन्यज्ज्ञानचतुष्टयं स्वविषयं नैवाऽभिधातुं क्षमं श्रीमत्व लिनोsपि वर्णनिकरज्ञानेन तत्त्वं जगुः स्पष्टं स्वात्मपर प्रबोधनविधौ, सम्यकूच्छ्रतं सूर्यवत् भेदाः पूर्व (१४) मिताः श्रुतस्य गणिभिर्वन्द्याः स्तुत्रे तान्मुदा ॥२॥ अल्पं तत्पन कावगाहनसमं चासङ्ख्यलोकाभ्रगं ज्ञानं स्यादवधेश्च रूपिविषयं सम्यग्दृशां तच्छुभम् ॥३॥ साधूनामप्रमादतो गुणवतां तुर्य मनःपर्यवं ज्ञानं तद्विविधं त्वनिन्द्रियभवं तत्स्वात्मकं देहिनाम् चेतोद्रव्यविशेषवस्तुविषयं द्वीपे च साधद्विके सकृज्ज्ञानगुणाञ्चितान् व्रतधरान् वन्दे सुयोगर्मुदा ॥ ४ ॥ निर्भेदं विशदं करामलकवज्ज्ञेयं परिच्छेदकं लोकालोकविभासकं, चरमचिन्नान्त्यं व्रजेत्स्वात्मतः ॥ निद्रास्वप्न सुजागरातिगदशं तुर्या दशां संगतं वन्दे कार्तिकपञ्चमी श्रुतदिने सौभाग्यलक्ष्भ्यास्पदम् ॥५॥
For Private And Personal Use Only
સને ૧૯૩૫
8:9:
96862666666666666666