________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TREEBRUAREERESALE&BREEBERRESERS
णमो त्थु णं भगवओ महावीरस्स
શ્રી જૈન સત્ય પ્રકાશ
પુસ્તક ૧
સને ૧૯૩૫
વીર સંવત ૨૪૬૧ |
ભાદ્રપદ માસ
વિક્રમ સંવત ૧૯૯૧
वसंतरागेण गीयते ॥ पालय पालय रे पालय मां जिनधर्म । मंगलकमलाकेलिनिकेतन करुणाकेतन धीर शिवसुखसाधन भवभयबाधन जगदाधार गंभोर पा सिञ्चति पयसा जलधरपटलीभूतलममृतमयेन । सूर्याचंद्रमसावुदयेते तव महिमातिशयेन
पा० ॥२॥ निरालंबमियमसदाधारा तिष्ठति वसुधा येन । तं विश्वस्थितिमूलस्तंभं तं सेवे विनयेन
पा० ॥३॥ दानशोलशुभभावतपोमुखचरितार्थीकृतलोकः । शरणस्मरणकृतामिह भविनां दूरीकृतभयशोकः पा० ॥४॥ क्षमासत्यसंतोषदयादिकसुभगसकलपरिवारः । देवासुरनरपूजितशासन कृतबहुभवपरिहारः पा० ॥५॥ बंधुरबंधुजनस्य दिवानिशमसहायस्य सहायः । भ्राम्यति भीमे भवगहनेंगी त्वां बांधवमपहाय पा. द्रगति गहनं जलति कृशानुः स्थलति जलधिरचिरेण।। तव कृपयाऽखिलकामितसिद्धिर्बहुना किंतु परेण पा. इह यच्छसि सुखमुदितदशांगं प्रेत्येंद्रादिपदानि । क्रमतो ज्ञानादीनि च वितरसि निःश्रेयससुखदानि पा० ॥ ८॥ सर्वतंत्रनवनीतसनातन सिद्धिसदनसोपान ।
जयजय विनयवतां प्रतिलंबितांतसुधारसपान पा० ॥ ९ ॥ MEERRREEEEEEEEEEEEEEEEEEEEEE
SMGKKKK网网网网吹恐网欧欧欧欧欧欧院网JJJJJ院
For Private And Personal Use Only