SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TREEBRUAREERESALE&BREEBERRESERS णमो त्थु णं भगवओ महावीरस्स શ્રી જૈન સત્ય પ્રકાશ પુસ્તક ૧ સને ૧૯૩૫ વીર સંવત ૨૪૬૧ | ભાદ્રપદ માસ વિક્રમ સંવત ૧૯૯૧ वसंतरागेण गीयते ॥ पालय पालय रे पालय मां जिनधर्म । मंगलकमलाकेलिनिकेतन करुणाकेतन धीर शिवसुखसाधन भवभयबाधन जगदाधार गंभोर पा सिञ्चति पयसा जलधरपटलीभूतलममृतमयेन । सूर्याचंद्रमसावुदयेते तव महिमातिशयेन पा० ॥२॥ निरालंबमियमसदाधारा तिष्ठति वसुधा येन । तं विश्वस्थितिमूलस्तंभं तं सेवे विनयेन पा० ॥३॥ दानशोलशुभभावतपोमुखचरितार्थीकृतलोकः । शरणस्मरणकृतामिह भविनां दूरीकृतभयशोकः पा० ॥४॥ क्षमासत्यसंतोषदयादिकसुभगसकलपरिवारः । देवासुरनरपूजितशासन कृतबहुभवपरिहारः पा० ॥५॥ बंधुरबंधुजनस्य दिवानिशमसहायस्य सहायः । भ्राम्यति भीमे भवगहनेंगी त्वां बांधवमपहाय पा. द्रगति गहनं जलति कृशानुः स्थलति जलधिरचिरेण।। तव कृपयाऽखिलकामितसिद्धिर्बहुना किंतु परेण पा. इह यच्छसि सुखमुदितदशांगं प्रेत्येंद्रादिपदानि । क्रमतो ज्ञानादीनि च वितरसि निःश्रेयससुखदानि पा० ॥ ८॥ सर्वतंत्रनवनीतसनातन सिद्धिसदनसोपान । जयजय विनयवतां प्रतिलंबितांतसुधारसपान पा० ॥ ९ ॥ MEERRREEEEEEEEEEEEEEEEEEEEEE SMGKKKK网网网网吹恐网欧欧欧欧欧欧院网JJJJJ院 For Private And Personal Use Only
SR No.521502
Book TitleJain Satyaprakash 1935 08 SrNo 02
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1935
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy