________________
૫૦
શ્રી સિદ્ધચક્ર
ता.१८-११-१८39
आधाभुनी हान प्रवृति सर्वत्र प्रसरेदी आहारवसहिवत्थाइएहिं नाणीणुवग्गहं कुज्जा २४ी छे.
जं भवगयाण नाणं, देहेण विणा न संभवइ ॥४१॥ नमि विनभिना संघमा विशेष 64रित देहो य पोग्गलमओ आहाराईहिं विरहिओ न भवे ४॥व्या पछी पा२५॥ने संगे विशेष 645तिमi तयभावेयननाणं, नाणेणविणाकओतित्थं ?॥४२॥ प्रथम तो भेटपुं०४ ४५uववानुं 3 सतीर्थरो एएहिं विरहियाणं तवनियमगुणा भवे जइ समग्गा तीर्थनी प्रवृत्ति से 32 छे ते तेमोश्रीने शान आहारमाइयाणं को नाम परिग्गहं कुज्जा ? ॥४३॥ ઉત્પન થયા પછી જ કરે છે, પરંતુ ભગવાન શ્રી
तम्हा विहीए सम्मं नाणीणमुवग्गहं कुणंतेणं ઋષભદેવજી મહારાજથી પ્રવર્તેલા દાનધર્મની
भवजलहिजाणवत्तं पवत्तियं होइ तित्थंपि ॥४४॥ પ્રવૃત્તિ તો દરેક તીર્થંકર મહારાજને કેવલજ્ઞાન થવા હેલાં દીક્ષા લેવાની સાથે જ ઉપયોગવાળી થાય છે.
कह दायगेण एयं दायव्वं १ केसु वावि पत्तेसुर मेले मेमडी शीमेहनधर्मीवानी दाणस्सदायगाणं, अदायगाणंचगुण ३दोसा ॥४५॥ अपेक्षा अनाहिनो छे, छतi mयन६२वा आसंसाए विरहिओ सद्धारोमंचकुंचुइज्जतो साथे श्रुतहि तीर्थनी प्रवृत्ति नवी नवी थाय छ भने कम्मक्खयहेउं चिय दिज्जा दाणं सुपत्तसु ॥४६॥ तेथी ६३६ लिनेश्वरमा मोने तीर्थं४२ ४३i आरम्भनियत्ताणं, अकिणंताणं अकारविंताणं
आवे छे, परन्तु श्रीहानपनी प्रतितो र धम्मट्ठा दायव्वं गिहीहिं धम्मे कयमणेणं ॥४७॥ (भगवान् श्री महेपयी ४ यावत्स इय मोक्खहेउ दाणं दायव्वं सुत्तवन्नियविहीए अ५५ो याबवावाणी २४ी छ, अर्थात् मानत अणुकंपादाणंपुणजिणेहिंसव्वत्थन निसिद्धं ॥४८॥ भने मताधि ने भाटे तीर्थरोना तीर्थोमा केसिंचि होइ चित्तं वित्तं अन्नेसि उभयमन्नेसिं ri gi ३पो डोय मने inनी श०६ चित्तं वित्तं पत्तं तिन्निवि केसिचिं धन्नाणं ॥४९॥ ret rel gurt डाय, परन्तु नियमन प्रrt आरोग्गं सोहग्गं आणिस्सरियं मणिच्छिओ विहवो તો ભગવાન્ શ્રી ઋષદેવજી મહારાજજીથી જ શરૂ
सुरलोयसंपयाविय सुपत्तदाणाऽवरफलाइं ॥५०॥ થઈ છે તે જ અખંડપણે બધા તીર્થકરોના શાસનમાં
दाउं सुपत्तदाणं तम्मि भवे चेव निव्वुया केइ यादी छे.
अन्ने तइयभवेणं भोत्तूण नरामरसुहाइं ॥५१॥ દાનપ્રવૃત્તિની શાસનને અંગે કેટલી
जायइ सुपत्तदाणं भोगाणं कारणं सिवफलं च જરૂરીયાત છે
जह दुण्ह भाउयाणं, सुयाण निवसूरसेणस्स॥५२॥ આ દાનધર્મ મોક્ષને અંગે અને શાસનને અંગે કેટલો જરૂરી છે તે જાણવાની બુદ્ધિવાળાએ માલધારી
पहसंतगिलाणेसुं आगमगाहीसु तहय कयलोए श्री मयंद्रसूरिन पुष्पमा ३२ने हो :- उत्तरपारणगंमि य दिन्नं सुबहुप्फलं होइ ॥५३॥