________________
3८८
__श्री सिद्धय: .
જુન ૧૯૩૮
जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्थयर- जम्मण-भवणंसि साहरंति २ त्ता जेणेव वेसमणे माया तेणेव उवागच्छई २ त्ता भगवं तित्थयरं देवे तेणेव जाव पञ्चप्पिणंति, तएणं से वेसमणे माऊए पासे ठवेइ २ त्ता तित्थयरपडिरूवगं देवे जेणेव देविंदे देवराया जाव पञ्चप्पिणइ। तएणं पडिसहरइ २ त्ता ओसोवणिं पडिसाहरइ त्ता एगं ते सक्के देविंदे देवराया ३ आभिओगे देवे सद्दावेइ महं खोमजुअलं कुंडलजुअलंच च भगवओ २ त्ता एवं वयासी-खिप्पामेव भो देवामुप्पिआ। तित्थयरस्स उस्सीसगमूले ठवेइ २ ता एगं महं भगवओ तित्थयरस्स जम्मणयरं सि सिरिदामगंडं तवणिज्जलंबसगं सवण्णपयरगमंडिअं सिंघाडगजावमहापहपहेसु महया २ ' सद्देणं णाणामणिरयणविविहहारद्ध-हारउवसोहिअसमदयं उग्धोसेमाणा २ एवं वदह-हंदि सुणंतु भवंतो बहवे भवगओ तित्थयरस्स उल्लोअंसि निक्खिवइ तण्णं मला
भवणवइवाणमंतरजोइसवेमा-णिय।देवा य देवीओ भगवं तित्थयरे अणिमिसाए दिट्ठीए देहमाणे २
अ जे णं देवाणुप्पिआ। तित्थयरस्स तित्थयरमाऊए
वा असुभे मणं पधारेइ तस्स णं अजगमंजरिआ सुहंसुहेणं अमिरममाणे चिट्ठइ, तएणं से सक्के देविंदे देवराया वेसमणं देवं सद्दावेइ २ त्ता एवं वदासी
इव सयधा मुद्धाणं फुट्ट-उत्तिकटु घोसणं घोसेह
२ ता एअमात्तिअं पञ्चप्पि-णहत्ति, तएणं ते खिप्पामेव भो देवाणुप्पिआ।बत्तीसं हिरण्णकोडीओ
आभिओगा देवा जाव एवं देवोत्ति आणाए बत्तीसं सुवण्णकोडीओ बत्तीसं णंदाई बत्तीसं
पडिसुणंति २ ता सक्कस्स देविंदस्स देवरण्णो भद्दाइं सुभगे सुभगरुवजुव्वण-लावण्णे अ .
वण-लावण्ण * अंतिभाओ पडिणिक्खमंति २ खिप्पामेव भगवओ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि २
साह र तित्थगरस्स जम्मणणगरंसि सिंघाडग जाव एवं
. त्ता एअमाणत्ति पञ्चप्पिणाहि, तए णं से वेसमणे यासह
स ण वयासी-हंदि सुणंतु भवंतो बहवे भवणवइ जाव देवे सक्केणं जाव विणएणं वयणं पडिसुणेइ २ जे णं देवाणुप्पिआ। तित्थयरस्स जाव फुट्टित्ता जंभए देवे सद्दावेइ २ त्ता एवं वदासि- हितित्तिकट्ट घोसणगंघोसंति २ बहवे भवणवइवाणखिप्पामेव भो देवाणुप्पिआ।बत्तीसं हिरण्णकोडीओ मंतरजोइसवेमाणिआ देवा भगवओ तित्थगरस्स जाव भगवओ तित्थयरस्स जम्म-णभवणंसि जम्मणमहिमं करेंति २ त्ता जेणेव णंदीसरदीवे साहरह साहरित्ता ए अमाणत्तिअं पञ्च-प्पिणह, तेणेव उवागच्छंति २ त्ता अट्ठाहियाओ महामहिमो तएणं ते जंभगा देवा वेसमणेणं देवेणं एवं वुत्ता करेंति २ जामेव दिसिं पाउब्भूआ तामेव दिसिं समाणा हट्टतुटु जाव खिप्पांमेव बत्तीसं पडिगया। हिरण्णकोडीओ जाव भगवओ तित्थगरस्स
(सूत्रं १२३)