SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ૨૮૧ શ્રી સિદ્ધચક્ર તા. ૨૩-૩-૧૯૩૬ (अनुसंधान पा. २७२ थी या) गृहस्थविषया त्यां सुधी थानो अर्थ तो कस्त्वं ? को वा ते निर्वेद इति पूर्वं प्रश्नो विधेयः, भने पछी एतदुक्तं भवति थी दशात् सुधी गाथार्थना तस्मिंश्च विहिते प्रयुक्तालोचनस्य योग्यतावधारणं अन्य भावार्थ तो न शेषाणां थी व्यति२४ तदनन्तरं सामायिकं दद्यात. न शेषाणां प्रतिबद्धभाषा भावार्थ छ भने तेथी०४ शेषाणां पहना ५। दीक्षाणामिति भावः, (मलय०) શિવાયના એવો ચોકખો અર્થ ન કરતાં રેષાં શબ્દ માની તેને અર્થ કરીને જેઓને એમ લખી મારવું तदन्वेषणं यदिति x तावत्येव x विषये ५.यु. भागो ५२ की अवयनारे पोते४ सापेलो इति, एतदुक्तं भवति-ततश्च तदन्वेषणेन सर्वस्यैव श्री मनधारीवा विशेषावश्य: ५16 भोवती विधेः कस्त्वं? को वा ते निर्वेद इत्यादि-प्रश्नासीधी होत तो ५५ मुलुं मातम ५३त, म त्यां देराक्षेप इति, ततश्च प्रयुक्तालोचनस्य यो ४ा छ । बालादि दोषरहितस्य अम योग्यताऽवधारणानन्तरं सामायिकं x नयः અન્વય મુખે જણાવે છે તેજ અહિં બાલાદિ દોષવાળા आलोचना आभिमुख्येन लोच दर्शने गुरोराદીક્ષામાં નિષિદ્ધ છે તેને સામાયિક ન આપવું જણાવ્યું छ. ५। प्रवचने तवी माहोषवाणाने सामायिक त्मभावदर्शनमालोचना तामाह-सामा० सामायिकान मापवो मावो (भावार्थ बुख ४२ता मात्र र्थमुपसंपद् भवेत् गृहस्थस्य यतेर्वा उभयाय नपुंसहि न डोवानी परीक्षा स्थाने स्थान प्रदत्तालोचनाय सामायिकं दद्यात् चारित्रसामायिकं पंथांगीरोये ४ावी छे ते मात्र मावे ५॥ श्रुतसामायिकं च, तत्र गृहस्थे आलोइयमीत्यादि, पंयवस्तुनी पोतानी पा२९॥ प्रमाोनी परीक्षा न आलोइय दव्वओ ण सो णपुंसगो खेत्तओ । जन स्थान ५९श६ उभरीन तथा अन्वय णाणारिओ कालओ उपहादिणाण किलम्मति व्यति२५ 45 रीन सय ४२वा ५च्या छ. माथा भावतो नीरूगमंदो शेषं स्पष्ट कोट्याः आलोचणाઅને તેના અર્થની ચર્ચા વધારે હોવાથી આવશ્યક , सुद्धस्सविदेज विणीयस्स, नाविणीयस्स અને વિશેષાવશ્યક બન્નેની બન્ને ટીકાઓના પાઠો (कोट्या0) આપવા જરૂરી ધારી આપીયે તે ઉચિતજ છે : इहाभिमुख्येन गुरोरात्मप्रकाशनमालोचना इहाभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना (३३९६) आलोइयंमि दिक्खारुहस्स गिहिणो नयः ( मल0 ) ( ही0) चरित्तसामइयं । बालाइदोसरहियस्स देज नियमा न पव्वजाए जुग्गं तावइआलोयणा गिहत्थेसु सेसाणं ॥३३१८ ॥ आलोचिते आलोकितेविज्ञाते प्रव्रज्याया:-निष्क्रमणस्य यत् प्राणिजातं स्त्रीपुरुष- यथा द्रव्यतो ज्ञातोऽसौ न नपुंसकादिः क्षेत्रतस्तु नपुंसक भदं योग्यं -अनुरूपं, तदन्वेषणीयमिति विज्ञातो यथा नायमनार्यः कालतस्त्वरगतो यथा वाक्यशेषः, तावती-एतावत्येव आलोचना शीतोष्णादिना न क्लाम्यति भावतस्त्वद बुद्धो यथा अवलोकना वा, केषु ?-गृहस्थेषु-गृहस्थविषया, नीरोगानलसादिरूपः, ततश्चैवमालोकिते निश्चिते च इयमत्र भावना-योग्यं हि सर्वोपाधिविशुद्धमेव दीक्षा ईस्य बालादि दोषरहितस्य भवति, ततस्तदन्वेषणमवश्यं कर्तव्यं, तश्चैवं- गृहिणश्चारिवत्रसामायिकं दद्यादिति
SR No.520954
Book TitleSiddhachakra Varsh 04 - Pakshik From 1935 to 1936
Original Sutra AuthorN/A
AuthorAshoksagarsuri
PublisherSiddhachakra Masik Punarmudran Samiti
Publication Year2001
Total Pages696
LanguageGujarati
ClassificationMagazine, India_Siddhachakra, & India
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy