SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Charulata Verma SAMBODHI Though not many in number, the changes made by Murari in the Rāmastory, tend to lend it a new flavour. References : 1. Ram Chandra Mishra, Chaukhamba Vidyabhavan, Varanasi, 1960. 2. शाम्भवं चापमारोप्यं योऽस्मानानन्दयिष्यति । पूर्णपात्रमियं तस्मै मैथिली कल्पयिष्यते || Anargharaghava. III. 45 कन्यामयोनिजन्मानं वरीतुं प्रजिघाय माम् । दशाननपुरोहितः शौष्कलो महाराज दिद्दक्षते ॥ Ibid. P. 162 माहेश्वरेण महता दशकन्धरेण । कर्मेदृशं कथमनार्यमधिक्रियेत । Ibid., III.46 माहेश्वरो दशग्रीवः क्षुद्राश्चान्य महीभुजः । पिनाकारोपणं शुल्कं हा सीते किं भविष्यति ॥ Ibid., III.49 Rāmāyana (Gita Press), Bālakānda, 67. 1-27 7. वृथा सज्जन-सम्बन्ध-सत्कारेण वञ्चितः । Anargharāghawa, III.60 राम त्वं मा जनक-पुत्रीमुपयमथाः । पौलस्त्य हस्त वर्तिन्या सीतया तु भविष्यते । Ibid., III. 61 तदमुना च जाम्बवत्प्रयोगेण फलता - विन्ध्यगिरिषु विहरतो रामस्य सुकरं कलत्रापहरणम् । Ibid., P. 207 इत्थम्भाविना गुरुनिदेशचर्या प्रसंगेन - राजपुत्रः - वालिवधपूर्वकेण प्रतीकारसन्धिना सम्बन्धेन सग्रीवमुपगृह्णीयादिति। Ibid., P. 206 Rāmāyana (Gita Press), Balakanda, 74. 17-24; 75. 1-28 Anargharāghava, IV. 49 विप्रे शस्त्रग्रहणगुरुणः साहसिक्याद् बिभेमि । पाप दुर्मुख । स्वस्तिवाचन को ब्राह्मणस्ते परशुरामः । Ibid., P. 240 इक्ष्वाकुंश्च विदेहांश्च पुनीहि भगवन्नमून् । Ibid., IV. 60 आः लक्ष्मण, सर्वविद्रावणः खल्वहम् । किं भवान् रावणः ?, सर्वेषां विद्रावणः खल्वहमिति । Ibid., P. 273 Ramayana (Gita Press), Kiskindhākānda, 60. 11-12 स्पृहयामि सुग्रीव हनुमतोदर्शनाय तद् ऋष्यमूकगामिनं मार्गमावेदय | Anargharāghava, P. 292
SR No.520791
Book TitleSambodhi 2018 Vol 41
Original Sutra AuthorN/A
AuthorJ B Shah
PublisherL D Indology Ahmedabad
Publication Year2018
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy