SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 6 M. A. Dhaky पौण्डरीक अध्ययनम् ६३८ सुतं मे आउसंतेन भगवता एवमक्खातं । इहं खलु पोंडरीके नाम अज्झयने तस्स नं अयमट्टे पन्नत्ते । "से जथा नामते पुक्खरणी सिता बहुउदगा बहुसेता बहुपुक्खला लद्धट्ठा पुंडरीगिणी पासादीता दरिसनीता अभिरूवा पडिरूवा । SAMBODHI तीसे नं पुक्खरणीए तत्थ तत्थ देसे तर्हि तर्हि बहवे पउमवरपोंडरिगा बुचिता - अनुपुव्वता ऊसिता रुतिला वन्नमंता गंधमंता रसमंता फासमंता पासादीता दरसनीता अभिरुवा पड़िरुवा । तीसेनं पुक्खरणी बहु - मज्झ - देस - भागे एगे महं पउमवरपुंडरीगे बुचिते अनुपुव्व ऊसिते रुतिले वनमंते गंधमंते रसमंते फासमंते पासादीते दरिसनिते अभिरूवे पडिरूवे । सव्वावंती च नं तीसे पुक्खरणीए तत्थ तत्थ देसे तर्हि तर्हि बहवे पउमवरपुंडरीगा बुचिता अनुपुव्वट्ठिता ऊसिता रुतिला वन्नमंता गंधमंता रसमंता फासमंता पासादीता दरिसनिता अभिरूवा पडिरुवा । सव्वावंति च नं तीसे पुक्खरणीए बहुमज्झदेसभागे एगे महं पउम्रवरपोंडरीगे बुचिते अनुपुव्वट्ठिते ऊसिते रुतिले वन्नमंते गंधमंते रसमंते फासमंते पासादीते दरिसनिते अभिरूवे पडिरूवे | अह पुरिसे पुरत्थिमातो दिसातो आगम्म तं पुक्खरणीं तीसे पुक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीगं अनुपुव्वट्ठितं ऊसितं रुतिलं वन्नमंतं गंधमंतं फासमंतं पासादीतं दरिसनितं अभिरूवं पडिरूवं । तते नं से पुरिसे एवं वदासी - अहमंसि पुरिसे खेतन्ने कुसले पंडिते वियत्ते मेधावी अबाले मग्गत्थे मग्गविदू गतिपरक्कमन्नू अहमेतं पउमवरपुंडरीगं उन्निक्खेस्सामि त्ति कट्टु इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणि जाव जावं च नं अभिक्कमे ताव तावं च नं महंते उदगे महंते सेते पहीने तीरं अप्पत्ते पउमवरपुंडरीगं नो हव्वाते नो पाराते अंतरा पुक्खरणीए सेतंसि विसन्ने पढमे पुरसज्जाते । Jain Education International अथापरे दोच्चे पुरिसज्जाते । अह पुरिसे दक्खिणातो दिसातो आगम्म तं पुक्खरिणीं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपुंडरीगं अनुपुव्वट्ठितं ऊसितं रुतिलं वन्नमंतं गंधमंतं स्समंतं फासमंतं पासादीतं दरिसनितं अभिरूवं पडिरूवं । त च एत्थ एगं पुरिसजातं पासति पहीणं तीर अपत्तं पउमवरपुंडरीगं नो हव्वाते नो पाराते अन्तरा पोक्खरणीए सेतंसि विसन्नं । For Personal & Private Use Only www.jainelibrary.org
SR No.520786
Book TitleSambodhi 2013 Vol 36
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages328
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy