SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Vol.XXXIV, 2011 Jinaprabha's account on Mathura in Vividha tirtha kalpa 75 ___ पृष्टो विजययन्त्रस्या-ऽऽम्नायस्तेन महीभुजा । स सूरिस्तं जगौ तस्य, तादृशानामगोचरम् ॥ ६॥ देवायं यत्समीपे स्यात्तस्या समपि दैवतम् । न लगेन्न च बाधेत, वैरी रोषारुणोऽपि सन् ॥ ७ ॥ इत्याकर्णितपूर्वी तद्, यन्त्र निर्माप्य भूपतिः । छगस्यै-कस्य कण्ठे च, परीक्षार्थमबन्धयत् ॥ ८॥ तरवारिप्रभृत्यस्र - प्रहारास्तेन मोचिताः । तदन्ने न लगन्ति स्म, सन्नाहमिव विभ्रति ॥ ९ ॥ छत्रदण्डे निवध्यैनं, तस्याघः पुनरुन्दरम् । स्थापयित्वा स मार्जारी, प्रेरयामास कौतुकी ॥ १० ॥ तदृष्टिमात्रादुत्पन्न-वैराद्धावति तं प्रति । तच्छयां किन्तु नायाति, पार्श्वस्थैः प्रेरितापि सा ॥ ११ ॥ इत्यद्भुतद्वयं दृष्टवा, यन्त्रे ताम्रमये पुनः । कारयित्वा तयोरेकं स्वपार्श्वे स न्यवीविशत् ॥ 9 Ibid 10 Hemvallabhasuri - Sahu Chalo Giranar jaie. pp. 59. 11 (a) Buddhisagarsuri, Bharat Vijapur Brihat Vrittant-1925 A.D. pp. 222. Gayasuddin Tagalakh ruled between 1320 to 1325 A.D. Mahammad Tagalakh ruled between 1325 to 1351 A.D. Firoz Tagalakh ruled between 1351 to 1388 A.D. (b) New Indian Antiquerry pp 519 Jainism under Muslim Rule' - Kamata Prasad Jain noted that Mahammad Tagalakh ruled butween 1325 to 1351 A.D. 12 Jain' Silver Jubilee vol. pp. 224. Also, Upadesh Saptati pp. 50- शोभनोऽयं वटः सूरे !, तन्मनोभाववेदिनः । तेऽप्यूचुर्यदि वो वाञ्छा, तदाऽयं सह चाल्यते ॥ १७ ॥ ओमिति प्रतिपेदाने, चलिते तत्र भूपतौ । वटोऽपि सेवक इवाऽचलत्सूरिप्रभावतः ॥ १८ ॥ चलन्तं तं वटं प्रेक्ष्य, लोका उत्फुल्ललोचनाः । सूरीन्द्रं मनुजेन्द्रं च, प्रशंसन्ति पदे पदे ॥ १९ ॥ 13 Jain'-Ibid fn- 221, Also Cambridge history of India, vol-3, pp. 488. 14 Jain Aitihasika Gurjar Kavya Sanchaya, pp. 246, Jain-Ibid fn 222. 15 'Jain' Silver Jubilee volume, pp. 221 16 V. Smith, The Jain Stupa and other Antiquity of Mathura', 1900 A.D. Varanasi, pp. 13. 17 सत्तम-तेवीसइमे नमिऊण जिणेसरे जयसरण्णे । भवियजणमंगलकरं महुराकप्पं पवक्खामि ॥१॥ 18 तित्थे सुपासनाहस्स वट्टमाणंमि दुन्नि मुणिसीहा । 'घम्मरुइ-घम्मघोसा नामेणं आसि निस्संगारे ॥ २ ॥ तत्थ तें मुणिवरा भूअरमणाभिहाणे उववणे उग्गहं अणुण्ण विअ ठिआ वासारत्तं चउमासं कओववासा । 1920 तओ२ तीए१३ देवीए१५ कंचणघडिओ रयणचिंचईओ अणेगसुरपरिवरिओ तोरणझयमालालंकिओ : सिहरोवरिछत्तत्तयसाली रत्तिं थूमो निम्माविओ मेहलातिगमंडिओ । इक्किक्काए मेहलाए चाउद्दिसं पंचवण्णरयणम-याइं बिंबाइ६ । तत्थ मूलपडिमा सिरिसुपाससामिणो पइट्ठाविआ । 21 पहाए लोआ विबुद्धा तं थूभं पिच्छंति परुप्परं कलहंति अ। केई भणंति-वासुइलंछणो एस सयंभू देवो । अन्ने भणंति-सेससिज्जा५ ठिओ नारायणो एस । एवं बंभ-धरणिंद-सूर-चंदाइसु विभासा । बुद्धा भणंति न एस थूमो किंतु बुद्धंडउत्ति । 22 तओ मज्झत्थपुरिसेहिं भणि-मा कलहेह । एस ताव देवनिम्मिओ ता सो चेव संसयं भंजिस्सइ त्ति । अप्पप्पणो देवं पडेसु लिहित्ता निअगुट्टीसमेआ अच्छह । जस्स देवो भविस्सइ तस्सेव इक्को पडो थकिस्सइ । अन्नेसि पडो देवो चेव नासेहिइ । संधेणावि सुपाससामिपडो लिहिओ । तओ लेहिअनिअनिअदेवपडा सगुट्टीआ पूअं काउं नवमीरत्तीए सव्वदरिसणिणो गायन्ता ठिआ । अद्धरत्ते उदंडपवणो तणसक्करपत्थरजुत्तो पसरिओ। तेण सव्वे वि पडा तोडित्ता नीया । पलयगज्जिरवेण नट्ठा दिसोदसि जणा । इक्को चेव सुपासपडो ठिओ। विम्हिआ लोआ । एस अरिहंतो देवो ति। सो पडो सलयपुरे भामिओ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520784
Book TitleSambodhi 2011 Vol 34
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2011
Total Pages152
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy