SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Vol.XXXIV, 2011 અમરકોશ પરની ટીકાસર્વસ્વ અને પદચંદ્રિકા... 113 Aust, कुल् श०६ व्युत्पन्न :री, कुल् अर्धस्विन्ना माषोऽस्मिन् । अम प र सभास. ४२री, कुल्माषः શબ્દ વ્યુત્પન્ન કરે છે. સર્વાનંદ, વર્ણદેશનાની જેમજ સુન્માપ: અને મિપુતાનિ ને જુદા ગણતા લાગે છે. લિંગસૂરિ અને ક્ષીરસ્વામી આ બંનેને એક જ શબ્દ તરીકે સમજાવે છે. - अभिषुतानि १०६ अभि + षुञ् पातु ५२थी भावेद छ. षुञ् मे स्वाहि पातुने क्तः । (3.२.१०२) सूत्रथा क्तः प्रत्यय 4ulने, उपसर्गात् (८-२-६५) सूत्रथा स नुं षत्व थ ने अभिषुतम् શબ્દ બને છે. તેનો અર્થ “બાફેલા જવને મસળીને બનાવેલી કાંજી.” વર્ણદેશનાએ અહીં શુક્લાસ નો અર્થ જવનો વિકાર કર્યો છે તેથી જવની રાબ કે કાંજી એમ अर्थ थाय. २५. अ. को. अपसव्यम् । (३-१-८४) मी पाहु- शरीर टीकासर्वस्वं (भाग-४, पृ. ७८) : दक्षिणमङ्गमपसव्यम् । द्विवकार इति वर्णदेशना । अमरकोशो. (पृ. १७८) : अपक्रान्तं सव्यादपसव्यम् ।। विवृति० । (वो. II ११६) : अपगतं सव्याद् वामभागादिति अपसव्यम् । पारिजात् । (वो. II ११६) : अपसव्यं तु दक्षिणम् । दक्षिणं नाम वामेतरत् । व्या. सुधा. (पृ. ३७७) : अपगतं सव्यात् । अपसव्यं त्रिलिङ्गं तु दक्षिणप्रतिकूलयोः इति विश्वः । સર્વાનંદે વણદેશનાનો જે મત ટાંક્યો છે, (કે બે વકાર જોઈએ.) તે ઉપરથી એમ જણાય છે કે ते sal अपसव्यम् नो पा6 अपसव्वम् 3 अपसळ्यम् मेम रताय छे. मेवो 48 श्याय भगतो नथी. अपसव्यम् नो अर्थ या 21stt क्षि! - मेटर 3 भानुं शरीर मेम ४२du दागेछ. षुञ् अभिषवे - मे स्वाहि पातु ५२थी अचो यत् । (३.१.३७) सूत्रथी यत् प्रत्यय ने. सव्यम् श०६ व्युत्पन्न ४२वामन भावे छे. अपगतं सव्यात् । अम पंयमी तत्पुरुष समास ऽरीने, अपसव्यम् શબ્દ વ્યુત્પન્ન કરવામાં આવે છે. २६. अ. को. शाणी । (३-५-९) शानुं वस्त्र-सोटीनो पत्थर टीकासर्वस्व (भाग-४, पृ. १७४) : शाणी श्रण दाने तालव्यादिः । पचादिः । तस्य विकारः (४३-१३४) इत्यणि । शाणीति वर्णदेशना । अमरकोशो. (पृ. २३३) शाणी निकषः । शाण इत्येके । विवृति (वो. २, पृ. ६७८) - शाणी कर्षणशीला । पारिजात. (वो. २, पृ. ६७८) शाणी - निकषपाषाणः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520784
Book TitleSambodhi 2011 Vol 34
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2011
Total Pages152
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy