SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 110 નીલાંજના શાહ SAMBODHI . अमरकोशो. (पृ. १३५) : - ऋषेर्गत्यर्थादृष्टिः ऋत्यकः । (६-१-१२८) इति प्रकृतिभावः । हिंसार्थाद् रिषेस्तु रिष्टिः । चन्द्रहासासिरिष्टय इति केचित् पठन्ति । विवृति० (वो १, पृ. ५३६) : - रिष्यति रिपुं हन्तीति रिष्टिः । रिष हिंसायाम् । • पारिजात । (वो १, पृ. ५३६) खड्गे तु - असिरिष्टयः । तस्मान्निरपतद् भूरि शिलाशूलेष्टिमुद्गरम् ।' (भट्टिकाव्य १७, ४५) इति भट्टिप्रयोगादजादिश्च स्यात् । व्या. सुधा. (पृ. २९३) : - रेषति । रिषु हिंसायाम् । (तुदादि) क्तिच् । (३.३.१७४) रिष्टिः खड्गे ना शुभे स्त्री (इति मेदिनी) । अजादिः इति स्वाम्यादिः । सवनि पाते ऋष्टिः ५।मा छ भने नोंछे 3 एशिन रिष्टि: ५। भाप छ, भने त रिश हिंसायाम् - तुहि पातुने तनो भूण धातु माने छ. सपान ऋष्टिः ने क्तिच्क्तौ. (3.3.१७४) સૂત્રથી વિતર્ પ્રત્યય લગાડીને વ્યુત્પન્ન કરે છે. अमरओशो.नता क्षीरस्वामी, ऋष्टि: ५।मापे छ, भने रिष्टिः ५५8 ५९॥ छ भनोधेछ, તો વિવૃતિકાર અને મલ્લિનાથ અને ભાનુજી દીક્ષિત રિષ્ટિ પાઠ આપે છે, જે બાબત વર્ણદેશનાકારના भतने समर्थन मापेछ, अमर५४ारितम भटियनाथ नोंछे माध्यम (१७.४५) भां इष्टिः शब्द प्रयोयो छ :...... भूरिशिलाशूलेष्टिमुद्गरम् । ॥ ५२थी मागेछ ४ ५४ाना अर्थमा ऋष्टिः, रिष्टिः અને ઈ એ ત્રણે શબ્દ પ્રયોજાતા હશે. २२. अ. को. मुसलः । (२-९-२५) भुसण (आयुध)-साधु टीकासर्वस्व (भाग-३, पृ. १७१) : मुसलिनी मुसलो व्युत्पादितः । मूर्धन्यो दृश्यते इति वर्णदेशना । अमरकोशो. (पृ. १४४) : मुस्यते खण्डयतेऽनेन इति मुसलम् । विवृति. (वो. १, पृ. ५६८) : मुसलः मुस्यते धान्यमनेन इति मुसलः । मुस खण्डने । पारिजात. (वो. १, पृ. ५६८) मुसली दन्त्यमध्यो मूर्धन्यमध्यश्च स्यात् इति वर्णनिर्देशनामवचनाद् मुषलोऽपि स्यात् । व्या. सुधा. (पृ. ३१०) : मुसलः मुस खण्डने । वृषादिभ्यश्चित् । इति कलच् । (३.१.१०६) (उणादि १-१०६) उ. सू. वृ. (पृ. २६) : वृषादिभ्यश्चित् । मुसलः । मुस खण्डने ।। मुसलं मुशलं तु अयोग्रे मुसली मता । तालमूल्यामाखुपर्णगृहगोधिकयोरपि ॥ इति विश्वः __मूष स्तेये इत्यस्य मूषलो मूर्धन्यमध्योऽपि इति वर्णदेशना । दन्त्यसकारोऽपि मुसल इत्यस्याग्रे । गुरुपुरुमुसलं इति भट्टिः । (१३.४७) मुशलो मुसलोऽपि च । इति शब्दभेदप्रकाशः । . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520784
Book TitleSambodhi 2011 Vol 34
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2011
Total Pages152
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy