________________
110
નીલાંજના શાહ
SAMBODHI . अमरकोशो. (पृ. १३५) : - ऋषेर्गत्यर्थादृष्टिः ऋत्यकः । (६-१-१२८) इति प्रकृतिभावः । हिंसार्थाद् रिषेस्तु रिष्टिः । चन्द्रहासासिरिष्टय इति केचित् पठन्ति ।
विवृति० (वो १, पृ. ५३६) : - रिष्यति रिपुं हन्तीति रिष्टिः । रिष हिंसायाम् । • पारिजात । (वो १, पृ. ५३६) खड्गे तु - असिरिष्टयः । तस्मान्निरपतद् भूरि शिलाशूलेष्टिमुद्गरम् ।' (भट्टिकाव्य १७, ४५) इति भट्टिप्रयोगादजादिश्च स्यात् ।
व्या. सुधा. (पृ. २९३) : - रेषति । रिषु हिंसायाम् । (तुदादि) क्तिच् । (३.३.१७४) रिष्टिः खड्गे ना शुभे स्त्री (इति मेदिनी) । अजादिः इति स्वाम्यादिः ।
सवनि पाते ऋष्टिः ५।मा छ भने नोंछे 3 एशिन रिष्टि: ५। भाप छ, भने त रिश हिंसायाम् - तुहि पातुने तनो भूण धातु माने छ. सपान ऋष्टिः ने क्तिच्क्तौ. (3.3.१७४) સૂત્રથી વિતર્ પ્રત્યય લગાડીને વ્યુત્પન્ન કરે છે.
अमरओशो.नता क्षीरस्वामी, ऋष्टि: ५।मापे छ, भने रिष्टिः ५५8 ५९॥ छ भनोधेछ, તો વિવૃતિકાર અને મલ્લિનાથ અને ભાનુજી દીક્ષિત રિષ્ટિ પાઠ આપે છે, જે બાબત વર્ણદેશનાકારના भतने समर्थन मापेछ, अमर५४ारितम भटियनाथ नोंछे माध्यम (१७.४५) भां इष्टिः शब्द प्रयोयो छ :...... भूरिशिलाशूलेष्टिमुद्गरम् । ॥ ५२थी मागेछ ४ ५४ाना अर्थमा ऋष्टिः, रिष्टिः અને ઈ એ ત્રણે શબ્દ પ્રયોજાતા હશે.
२२. अ. को. मुसलः । (२-९-२५) भुसण (आयुध)-साधु टीकासर्वस्व (भाग-३, पृ. १७१) : मुसलिनी मुसलो व्युत्पादितः । मूर्धन्यो दृश्यते इति वर्णदेशना । अमरकोशो. (पृ. १४४) : मुस्यते खण्डयतेऽनेन इति मुसलम् । विवृति. (वो. १, पृ. ५६८) : मुसलः मुस्यते धान्यमनेन इति मुसलः । मुस खण्डने ।
पारिजात. (वो. १, पृ. ५६८) मुसली दन्त्यमध्यो मूर्धन्यमध्यश्च स्यात् इति वर्णनिर्देशनामवचनाद् मुषलोऽपि स्यात् ।
व्या. सुधा. (पृ. ३१०) : मुसलः मुस खण्डने । वृषादिभ्यश्चित् । इति कलच् । (३.१.१०६) (उणादि १-१०६)
उ. सू. वृ. (पृ. २६) : वृषादिभ्यश्चित् । मुसलः । मुस खण्डने ।।
मुसलं मुशलं तु अयोग्रे मुसली मता । तालमूल्यामाखुपर्णगृहगोधिकयोरपि ॥ इति विश्वः __मूष स्तेये इत्यस्य मूषलो मूर्धन्यमध्योऽपि इति वर्णदेशना । दन्त्यसकारोऽपि मुसल इत्यस्याग्रे । गुरुपुरुमुसलं इति भट्टिः । (१३.४७) मुशलो मुसलोऽपि च । इति शब्दभेदप्रकाशः । .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org