SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Pramba Shree Yogamaya SAMBODHI anasūyatā and rjutvam come under the quality idamvidatvam; gurubhakti comes under the quality inquisitiveness or upapannatā, self-control(ayatatā), purity (sucitvam) and celibacy come under the quality diligency (tapasyā); the capability to preserve knowledge comes under the quality expert in grammar where intelligence is common to both. 2.0 The gist : From the above discussion we can affirm that more stress is given upon the capability of a student to preserve knowledge for which explaining the knowledge to the righteous person is important. The capability to preserve knowledge for the betterment of society requires intelligence and diligence. The End Notes :1)a. te paramparayā prāptastattcchișairdhịtavrataih/ caturyugesvatha vyastā dvāparādau maharşibhiḥ// ksīnāyusah ksīnasatvāndurmedhān vīksya kālatah/ vedānbrahmarsayo vyasyan hệdisthācyutacoditāḥ/ / (śrīmad Bhāgavatam XII/6/46,47) b. tatrargvedadharaḥ pailah sāmago jaiminiḥ kavih/ vaiśampāyana evaiko nisnāto yajuşāmuta/. / atharvāṇgirasamāsīt sumanturdāruņo muniḥ/ itihāsapurāņānāṁ pitā me romaharsanah/ / (śrīmad Bhāgavatam 1/4/21, 22) 2) SriKishor Mishra,"Vaidika śikṣā vyavasthā evam adhyayana", Veda-Kathānka, p349M 3) a. svādhyāyo' dhyetavyaḥ (Śatapatha Brāhmaṇam Xl/v/7/1) b. svādhyāyamadhīte....... svādhyāyenāpahatapapmā svādhyayo devapavitram vā..... (Taitt. Āranyakam 2/15/1) 4) na hi jñānena sadrśam pavitram iha vidyate/ tatsvyam yogasamsiddhah kalenātmani vindati// (Gītā IV/38) 5) yadā kincit jño’ham dvipa iva madāndhah samabhavam tadā sarvajño'smityabhavat avaliptam mama manah/
SR No.520783
Book TitleSambodhi 2010 Vol 33
Original Sutra AuthorN/A
AuthorJ B Shah, K M patel
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages212
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy