SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 82 RAMANATH PANDEY SAMBODHI Upādana, which is the immediate cause of renewed existence, while Kamma is the abiding cause. The khandhas are generally called upādānak-khandha Childers, Pg. 525 49. santaṁ tassa manam hoti, santā vācā ca kamma ca, sammadaññā vimuttassa upasantassa tādino. assaddho akataññu ca sandhicchedo ca yo naro, hatāvakāso vantāso sa ve uttamaporiso - Dhammapada - arihasntavaggo-96-97 50. Milindapañho- 46-48,72 51. -bhavo, bhaveti.bhantevuccati.kittävatā nu kho, bhante bhavo hoti' ti? ‘kāmadhātu vepakañca, ānandam kammam nābhavissa api nu kho kāmabhavo paññāyethā ti? $ no hetam, bhante Siti kho, anandam, kammaṁ khetam, viññanaṁ bijam tanhā sneho. avijja nivaraṇānam sattenan tanhāsamyajanānam hināya dhātuyā viññāņam patitthitam evam āyati punabbhāvdbhinibbatti hoti - Aaguttaranikayo - Anandavaggo - pp. 254 - 255. 52. Majjhimanikāyo - 3, 6.Mahakammavibhangasutta - 3.4.301 - pg.259 53. na jațāhi' na gottena na jaccā hoti brāhmano, yamhi saccam ca dhamo ca so sukhi, so ca brāmano. Dhammapada - Brāhmanavagga-393, pg.180 54. Dīghanikaya - 2/3 Mahāparinibbänasutta 55. - so navañca kammaṁ na karoti, purānañca kammaṁ phussa byantīkaroti. sanditt-hikā nijjara akasiatvinhuhiti Anguttaranikaya - Anandavaggo - p.-251-252 56. attā hi attano nātho ko hi nātho paro siyā attanava sudantena nāthaṁ labhati dullabhiam. Dhammapada - 12/4 57. --tatra, bhikkhave, ye te samaņabrāhmaṇā evaṁ vādino evam ditthino tyam kiñcāyam purisapuggalo pat-tsaṁvedeti sukhaṁ vā dukkham vă adukkhamasukkham vā sahbaṁ - tamissaranimānahetū' ti, ttetyāham evam vadāmi ti' tenahāyasamanto pāņāpātino bhavissanti-issarimmānahetu,- Anguttaranikāyo - (patthamobhāgo) - mahāvaggo - Pg. 202-203 58. sabba pāpassa akaranaṁ kusalassa upasampadā, sacittapariyodapanam evam buddhānam sāsanam - Dhammapada, 14/5 DO
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy