SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Vol. xxx, 2006 यूनानी सम्राट् मिलिन्द.... 163 २१. बौद्ध-दर्शन-मीमांसा, पृ० ४६ । २२. दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम । अरियञ्चट्ठाङ्गिकं मग्गं दुक्खूपसमगामिनं ॥ धम्मपद, बुद्धवग्गो, गाथा, १३ । २३. 'भन्ते नागसेन, कतमं बुद्धस्स भगवतो अगदापणं''ति ? मिलिन्दपञ्हपालि, अनुमानपञ्हो, अनुमानवग्गो, पृ० २३७ । २४. भगवता चत्तारि अरियसच्चानि अक्खातानि, सेय्यथीदं-दुक्खं अरियसच्चं, दुःखसमुदयं अरियसच्चं, दुःखनिरोधं अरियसच्चं, दु:खनिरोधगामिनी पटिपदा अरियसच्चं । वही। २५. “यथा, महाराज, पुरिसो अन्धकारे गेहे पदीपं पवेसेय्य । पविट्ठो पदीपो अन्धकारं विधमेति, ओभासं जनेति, आलोकं विदंसेति, रूपानि पाकटानि करोति, एवमेव खो, महाराज, पञ्जा उप्पज्जमाना अविज्जन्धकारं विधमेति, विज्जोभासं जनेति, जाणालोकं विदंसेति, अरियसच्चानि पाकटानि करोति । ततो योगावचरो अनिच्चं ति दुक्खं ति वा अनत्ता ति वा सम्मप्पाय पस्सति । वही, लक्खणपञ्हो, महावग्गो, पालक्खणपञ्हो, पृ० ३० । २६. 'दु' - इति अयं सद्दो कुच्छिते दिस्सति । कुच्छितं हि पुत्तं दुप्पुत्तो ति वदन्ति । 'खं' - सद्दो पन तुच्छे । इदं च पठमसच्चं कुच्छितं अनेकउपद्दवधिट्ठानतो । विसुद्धिमग्गप्पकरणं, इन्द्रियसच्चनिद्देसो, सच्चवित्थारकथा, पृ० ४१७ । २७. बौद्ध-दर्शन-मीमांसा, पृ० ४७ । २८. "जाति पि दुक्खा, जरा पि दुक्खा, मरणं पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासा पि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो।" विसुद्धिमग्गप्पकरणं, इन्द्रियसच्चनिद्देसो सच्चवित्थारकथा, पृ० ४२० । २९. बौद्ध-दर्शन-मीमांसा, पृ० ४८ । ३०. केन कारणेन भगवा समादपेसि । मिलिन्दपज्हपालि, मेण्डकपञ्हे, सब्व तत्राणवग्गो, अत्तनिपातनपञ्हो, पृ० १४४ । ३१. यथा महाराज हिमवन्तपब्बते अभिवुटुं उदकं गंगाय नदिया पासाणसक्खरखरमरुम्बआवट्टगग्गल कऊमिकवंकचदिकआवरणनावरणमूलकं साखासु परियोत्थरति, एवमेव, खो महाराज, एवरूपानि बहुविधानि अनेकविधानि दुक्खानि संसारगतो अनुभवति । पवत्तं, महाराज, दुक्खं, महाराज, भगवा जातिजराव्याधिमरणसमतिक्कमाय समादपेसि । इदमेत्थ, महाराज, कारणं, येन कारणेन भगवा समादपेसी | वही । ३२. 'जाति पि, महाराज, दुक्खा, जरा पि दुक्खा, ब्याधि पि दुक्खा, मरणं पि दुक्खं, उपायसो पि दुक्खो, अप्पियेहि सम्पयोगो पि दुक्खो, पियेहि विप्पयोगो पि दुक्खा, मातुमरणं पि दुक्खं, पितुमरणं...भातुमरणं .... भगिनीमरणं....पुत्तमरणं.....दारमरणं...दासमरणं...जातिमरणं....जातिब्यसनं....रोगब्यसनं...भोगब्यसनं....सीलब्यसनं....दिदिब्यसनं....राजभयं... चोरभयं....वेरिभयं....दुब्भिक्खंभयं.... अग्गिभयं....उदक भयं.... आवट्टभयं....कुम्भीलभयं....सुसुकाभयं.... अत्तानुवादभयं.... परानुवादभयं... दण्डभयं...दुग्गतिभयं....परिसासारज्जभयं... आजीविकभयं...मरणभयं....वेत्तेहि ताळनं..... हत्थच्छेदनं....पादच्छेनं.....हत्थपादच्छेदनं....कण्णच्छेदनं....नासच्छेदनं....कण्णनासच्छेदनं.....विलंगथालिकं....सङ्खमुण्डितं....राहुमुखं....जोतिमालिकं....हत्थपज्जोतिकं....एकवत्तिकं....चोरकवासिकं... एणेय्यकं....बळिसमंसिकं....कहापणिकं.... खारापतच्छिकं....परिघपरिवत्तिकं....पलालपीठकं....तत्तेन तेलेन ओसिञ्चनं....सुनखेहि खादापनं....जीवसूलारोपनं....असिना सीसच्छेदनं दुक्खं स्वरूपानि महाराज, बहुविधानि अनेकविधानि दुक्खानि संसारगतो अनुभवति । वही । ३३. “साधु, भन्ते नागसेन, सुनिब्बेठितो पञ्हो सुकथितं कारणं, एवमेतं तथा सम्पटिच्छामी''ति । वही । ३४. सं-इति च अयं सद्दो "समागमो समेतं", उ - इति अयं "उत्पन्नं उदितं", अय - सद्दो कारणं दीपेति ॥ विसुद्धिमग्गप्पकरणं, इन्द्रियसच्चनिद्देसो, सच्चवित्थारकथा, पृ० ४१७ ।
SR No.520780
Book TitleSambodhi 2006 Vol 30
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages256
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy