________________
__L. V. JOSHI
SAMBODHI
34. पितरि चोपरते, सोदरभ्रातृभिः विभागे क्रियमाणे मात्रेऽपि पुत्रसमांशो दातव्यः । दायभागः ३-२९. एषां तुरीयांशाश्च
कन्यकाः। -दाय. ३.३४; दायभागः; श्री कृष्ण तर्कालङ् कारकृतव्याख्यानुगतः, श्रीजीवानन्दविद्यासागरभट्टाचार्येण
संस्कृतः प्रकाशितश्च. द्वितीयं संस्कारणम्, कलीकाता ई. स. १८९३. 35. न जामये तान्वो रिकथमारैक् चकार गर्ने सनितुर्निधानम् । यदी मातरो जनयन्त वहिनम॒न्यः कर्ता सुकृतौरन्य ऋन्धन् ।
- ऋ.३.३१.२; न जामये भगिन्यै...तान्वः....पुत्रः रिकथं प्रारिचत् प्रादात् । चकारैनां गर्भनिधानी सनितुः हस्तग्राहस्य । यद् ई मातरोऽजनयन्त वह्नि (वोढारं कुलस्य) पुत्रम्...(सुकृतो:-सुतराम् उत्पादितयोर्मध्ये) अन्यतरः सन्तानकर्ता...पुमान् दायादः, अन्यतर: अर्धयित्वा (ऋन्धन्-छान्दस: कत्वार्थे शतानुम् = वर्धयित्वा) जामिः प्रदीयते परस्मै (इति वाक्यशेषः)
निरुक्त ३.१.६, p. 115, critically edited by Mukund Jha Bakshi, New Delhi, 1982. . 36. The Hindu Code Bill, Karnatak Uni. Extension Lectures, by Justice Gajendragadkar P. B. . ___1951, Dharwar, p. 45. 37. अदायादकं राजा हरेत् स्त्रीवृत्ति-प्रेतकार्यवर्जम्। -KA 3.5. 28; Comp. तथा विष्णुः -अपुत्रस्य धनं पत्नी-अभिमामि,
तदभावे दुहितृगामि, तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, तदभावे :भ्रातृपुत्रगामि, तदभावे
सकुल्यगामि, तदभावे बन्धुगामि, तदभावे ब्राह्मणधनवर्ज राजगामि । - Dayabhāgah p. 151, Ibid. 38. पतितः पतितात् जातः कलीबश्च अनंशाः, जडोन्मत्तान्धकुष्ठिनश्च । सति भार्यार्थे तेषाम् अपत्यम् अतविधं भागं हरेत् ।
- KA 3.5.30-32.
000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org