SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 136 અંબાલાલ પ્રજાપતિ SAMBODHI पादटीप : १. काव्यालंकार : भामह, १/९. २. काव्यमीमांसा, पृ. १७. ३. प्रतिभाव्युत्पत्तिमांश्च कविः कविरित्युच्यते । - एजन, पृ. ४३. ४. काव्यादर्श, १/१०३. ५. शक्तिनिपुणतालोकशास्त्रकाव्याद्यवेक्षणात् । ____ काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ -काव्यप्रकाश, १/३. ६. काव्यानुशासन, १/४. ७. एजन, १/३ वृत्ति । ८. वाग्भटालंकार, १/३. ९. अलंकार-महोदधि, १७. १०. प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता । तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ॥ - एजन, १७ वृत्ति । ११. शब्दार्थवादी तत्त्वज्ञो माधुयाँजःप्रसाधकः । दक्षो वाग्मी नवार्थानामुत्पत्तिप्रियकारकः ॥ शब्दार्थवाक्यदोषज्ञचित्रकृत् कविमार्गवित् । ज्ञातालंकारसर्वस्वो रसविद् बन्धसौष्ठवी ॥ . षड्भाषाविधिनिष्णातः षड्दर्शनविचारवित् । नित्याभासी च लोकज्ञश्छन्दःशास्त्रपटिष्ठधीः ॥ -काव्यशिक्षा, ४/१५३-१५५ । १२. शृंगारार्णव-चन्द्रिका, २ । १-२ । १३. चन्द्रार्कोदयमन्त्रदूतसलिलक्रीडाकुमारोदयो द्यानाम्भोधिपुरर्तुशैलसुरताजीनां प्रयाणस्य च । वर्ण्यत्वं मधुपाननायकपदव्योर्विप्रलम्भस्य च काव्येऽष्टादशसंख्यकं यतविवाहस्यापि केचिद्विदः ॥ - अलंकारचिन्तामणि, १ । ६८ । १४. अलंकारचिन्तामणि, १ । ८ । १५. काव्यानुशासन-वाग्भट द्वितीय, पृ. २-३, ७ । १६. काव्यालंकार-सारसंग्रह, १ । ३-४ । १७. काव्यमीमांसा, पृ. ४३ । १८. एजन, पृ. ४४ । १९. एजन, पृ. ४९-५० ।
SR No.520771
Book TitleSambodhi 1998 Vol 21
Original Sutra AuthorN/A
AuthorJ B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages196
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy