SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Vol. XIX, 1994-1995 VISVANĀ THA'S... 'शशिशुभ्रांशु' इति द्वयोरपि । 'भाति सदानत्यागः' इति न द्वयोरपि । इति शब्दपरिवृत्तिसहत्वासहत्वाभ्यामस्योभयालंकारत्वम् । The K.P.D. has clearly mentioned S.D. by name but K.P.D. text is full of mistakes as underlined by us. They should each be corrected with the help of S.D., quoted as above. 36. K.P.D. Ullāsa x. p. 142 on K.P. X.89 : इह हि समुदितं पदं वाचकत्वं (वाचकं) इमनमनाद्य (इति मतमनूद्य) प्रकृतिप्रत्ययौ सुखानुबोधकादिति (सुखानुबोधकाविति) मतस्यैवाङ्गीकारेण व्यवहारः प्राच्यात्यं (प्रत्याय्यः) अन्यथा वत्कल्पबिवादेः प्रसङगः स्यात् न च वाद्यादय (क्यचादयः) इवाद्यर्थे ऽनुशिष्यन्ते । क्यचादयस्त्वांचारार्थे तथाहि, एते नाचारमात्रार्थाः किन्तु सद्रशाचारार्थाः । This may be compared with the Vrtti on S.D. X.19, pp.511-12 : वाचकत्वे वा 'समुदितं पदं वाचकम्' 'प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ' इति च मतद्वयेऽपि वत्यादिक्यङाद्यो:। साम्यमे वेति । यच्च के चिदाहुः -'वत्यादय इवाद्यर्थे ऽनुशिष्यन्ते, क्यडादयस्त्वाचाराद्यर्थे ' इति । तदपि न । न खलु क्यडादय आचारमात्रार्थाः, अपि तु साद्रश्याचारार्था इति । 37. K.P.D. Ullāsax.p. 144 on K.P. X. 92 : अत्र च निश्चयगर्भे संशये मार्तण्डप्रभावनिश्चयः, राजनिश्चये द्वितीयसंशयोत्थानासम्भवात् । Compare the Vrtti on S.D. X.35-36, p.531 : अत्र मध्ये मार्तण्डाद्यभावनिश्चयो राजनिश्चये द्वितीयसंशयोत्थानासंभवात् । K.P.D. has मार्तण्डप्रभावनिश्चयः while S.D. has मार्तण्डाद्यभावनिश्चयः, which is better. 38. K.P.D. Ullāsa X., p.150, on K.P. X .108 स एक इत्यादौ तनुहरणेऽपि बलाहरणानि निमित्तं निरूप्यमाणमपि (बलहरणं तनुहरणे निमित्तम्) त्वर्विज्ञान (?) मित्यचिन्त्यम् । See the Vrtti on S.D.X.67, p.590 :
SR No.520769
Book TitleSambodhi 1994 Vol 19
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1994
Total Pages182
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy