SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ JAGRUTI S. PANDYA SAMBODHI 'एकासनसंस्थिते' 'पश्चादुपेत्य' 'नयने पिधाय' 'ईषद्वक्रितकंधर' इति चोपपादकानि, एषां योगः। अनेन च वाच्योपपत्तिग्रहणव्यग्रतया रसास्वादो व्यवहितप्राय इत्यस्यागुणता । किया in K.P.D. seems to be a misprint. It should be क्रियाः as in S.D. उपपत्यसमर्थनरूपं in K.P.D. should be corrected as उभयसमर्थनरूपं with the help of S.D. वाक्यो. in K.P.D. should read वाच्यो. as in S.D. इत्यस्यानुगुणता in K.P.D. is also not proper. It should be इत्यस्यागुणता as in S.D. Besides this, both the texts resemble closely. 29. K.P.D. Ullāsa VIII. p.120, on K.P.VIII.72 : अयोनिरथा यथा "सद्या मुण्डितमत्तहूणच्छकप्रस्पध्दिनाराकम् । "एवं भूतस्यार्थस्यकविनान्वयमेवोदभावितत्वादयोनित्वम् । अन्यच्छयायोनिर्यथा " निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रभाविता (प्रतारिता इत्यपि पाठः) कापि नीलोत्पलोऽपि विशति क रमपयितु कु म्नमनारी (कुसुमलावी) । See the Vrtti on S.D. VIII.16, p.464 : तत्रायोनिरर्थो यथा - 'सद्यो मुण्डितमत्तहूणचिबुकप्रस्पधि नारङगकम् ॥' अन्यच्छायायो निर्यथा - 'निजनयनप्रतिबिम्बैरम्बनि बहुशः प्रतारिता कापि । नीलोत्पलेऽपि विमुशति करमर्पयितुं कुसुमलावी ॥' चुबुक in K.P.D.should read as चिबुक and नीलोत्पलोऽपि in K.P.D. should read as नीलोत्पलेऽपि in S.D. 30. K.P.D. Ullāsa IX p.123 on K.P. IX 79 : उच्चार्यत्वामुदेकत्रस्थाने वानुवदादिके । साद्रश्यं व्यञ्जनस्यैतत् श्रुत्यनुप्रास उच्यते ॥ इति ।। (उच्चार्यत्वाद्यदेकत्र स्थाने तालुरदादिके । साद्दश्यं व्यज्जनस्यैव श्रूत्यनुप्रास उच्यते ॥) See S.D. X 5, p.476.
SR No.520769
Book TitleSambodhi 1994 Vol 19
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1994
Total Pages182
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy