SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 32 19. 20. JAGRUTI S. PANDYA यथा खलु शौर्यादयः पुरुषोत्कर्षहेतवो गुणा उच्यन्ते तथा माधुर्यादयोऽपि सुसमर्पकपदसन्दर्भस्य काव्यव्यप- देशौपयिकोत्कर्षानुगुणा भाज इत्यर्थः । SAMBODHI See the Vitti on S.D. VIII-1, p.449: यथा खल्वङ्गित्वमाप्तस्यात्मन उत्कर्ष हेतुत्वाच्छीर्यादयो गुणशब्दवाया, तथा काव्येऽङ्गित्वमाप्तस्य रसस्य धरु वरुपविशेषा माधुर्यादयोऽपि स्वसमर्पकपदसंदर्भस्य काव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः । There is a similar idea in both the texts but the text in K.P.D. is less clear, with certain mistakes as underlined by us. K.P.D. Ullāsa VIII. p. 116 on K.P. VIII. 68 : चित्तद्रवी भावमयोह्लादो माधुर्यत्व (मुच्यते) त इति । See S.D. VIII 2 A, p.450: चित्तद्रवीभावमयो हलादो माधुर्यमुच्यते । The S.D. is mentioned clearly by name in the K.P.D. K.P.D. Ullása VIII p. 116 on K.P. VIII. 68 : गलितत्वञ्च स्वभाविकालाविष्टत्वार्थककाठिन्य (?) सन्युक्रोधादिकृतदीप्तत्वविस्मयहासात्यपहित विशेषपरित्यागेन रत्याकारानन्दोद्बोधेन सहृदयचित्तस्थादप्रायत्वम् । Compare the Vrtti on S.D, VIII. 2, pp.451-52: द्रवीभावश्च स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन रत्याद्याकारानुविद्धानन्दोद्बोधेन सहृदयचित्तप्रायत्वंम् । The text in K.P.D. has resemblance to that of S.D. but the former should be corrected with the help of the latter. स्वभाविका... काठिन्य in K. P. D. should be corrected as स्वाभाविका काठिन्य..... as in S.D.
SR No.520769
Book TitleSambodhi 1994 Vol 19
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1994
Total Pages182
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy