SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 26 5. JAGRUTI S. PANDYA SAMBODHI शब्दानुदोषतया (शब्दार्थ दोषतया) गमकाभावात तत्का गतिरिति चेत् । एवं च शब्दपरिवृत्तिसहत्वाभ्यामेव पूर्वोदाहृतोऽपि शब्दार्थयोर्दोषविभागः एवं पर्यवस्यति । यो दोषः शब्दपरिवृत्तिसहः स शब्ददोष एव...। याऽर्थप्रतीत्यनन्तरं बोध्यः सोऽर्थदोष इति । एवश्चानियमपरिवृत्तादावप्यधिकपदत्वादेर्भेदो बोध्दव्यः । अमतपरार्द्धत्वेतु रामममथशरेणेत्यादौ नियमेन वाक्यव्याप्तित्वाभिप्रायवाक्यदोषता अग्नीनित्यादौ तु न नियमेन व्यापित्वम् । See the Vrtti on S.D. VII 9-12 p. 419 : ननु वाच्यस्यानभिधाने 'व्यतिक्रमलवं' - ईत्यादावपेरभावः, इह चैवकारस्येति कोऽनयोर्भेदः । अत्राह - नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेर्विषयः इति । तन्नः । तथा सत्यपि द्वयो शब्दार्थदोषतायां नियामकाभावात् । .....। एवं च शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वैरादृतोऽपि शब्दार्थदोषविभाग एवं पर्यवस्यति यो दोषः शब्दपरिवृतियसहः स शब्ददोष एव । यश्च पदार्थान्वयप्रतीतिपूर्वबोध्यः सोऽपि शब्ददोषः । यश्वार्थप्रतीत्यनन्तरं बोध्यः सोऽर्थाश्रय इति । एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वादेर्भेदो बोध्दव्यः । अमतपरार्थत्वे तु 'राममन्मथशरेणं-' इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदोषता । अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वम् । - अपरभावः &नियमस्यावचन. in K.P.D. are incorrect. They should read as अपेरभावः & नियमस्य वचन. respectively as in S.D. The corrections (ननु) & ( शब्दार्थदोषतया ) in K. P. D. are also improper. They should be corrected as तत्र & शब्दार्थदोषतायां respectively as in S.D. शब्दपरिवृतितिसहत्वा सहत्वाभ्यां in S.D. is more preferable than शब्दपरिवृत्तिसहत्वाभ्यां in K.P.D. शब्दपरिवृत्तिसह in K.P.D. is also not proper. S.D. reads पदार्थान्वयप्रतीति. which seems better than पदार्थ प्रतीति in K.P.D. अमतपराध्दंत्वे तु should read as अमतपरार्थत्वे तुं as in S.D. अग्नीनित्यादौ in K.P.D. could be corrected as अश्लीलत्वादौ with the help of S.D. K.P.D. ullāsa VII p. 108 on K.P. VII - 60-62 : अविकथ्थ्नः क्षमावानतिगम्भीरो महासत्वः । स्वेच्छानिगूढमानो धीरोदात्तो दृढस्तः कथितः ॥ ०
SR No.520769
Book TitleSambodhi 1994 Vol 19
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1994
Total Pages182
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy