SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 10 REFERENCES : 1. 2. 3. 4. 5. 6. 7. 8. 9. 10. 11. 12. 13. KADHA VALLABH TRIPATHI NŚ CHAP. XVII. part I., p.391. अत स्वाभिनयान्तर्भूतत्वेऽपि पृथगुपात्तिम्। तस्य वैस्वयंप्रधानस्य स्तोत्रशब्दद्वारेण यागोपकारकारित्वात् । पाठ्यमपि स्वयंपेतम् । ऐकस्वर्ये काक्वमावाभ्यां च स्वस्वादौ ( चेकस्वभावाच्च स्वरादौ ) गतिरूपापत्तेरिति हि वक्ष्यामः ।.. पाठ्यगतस्वरप्रसङ्गात् तदनन्तरं सामयो गीतं जग्राहेत्युक्तम् । उपरञ्जकत्वेन हि पश्चात् तस्याभिधानं न्याय्यमिति केचित् । गीतं प्राणाः प्रयोगस्य इति क्ष्यामाणत्वात् । तदायत्तत्वाद् रसचर्वणायाः समुचितस्यात्रैवाभिधानमित्यस्मदुपाध्यायाः । चकारेणेतत् तल्पकक्ष्यतामाह एक्कारेण गीतमात्रं ततो गृहीतं गीतिषु सामाख्या (जैमिनि २-१-३६) इति न्यायात् । तदाधारधवापदयोजनृग्वेदादेवेति दर्शयति ।... आध्वर्यवकर्मप्रधाने तु यजुर्वेदेङ्गकर्मणा प्रदक्षिणिगमनादिक्रम एव प्रथमम् । (Abh. part I, p.15) क्वनु खलु संस्थिते कर्मणि सदस्यैरनुज्ञात ? श्रमक्लान्तमात्मानं विनोदयामि ? (Abhijñanasākuntala, Act III) Pramod Kale : Theatric Universe, p. 4. R.V. Jagirdar : Drama in Sanskrit Literature, pp. 35-36 British Drama, p. 15. तं विक्रयिणे प्रयच्छति । पञ् चकृत्वः सौमं पणते । स आह- सोमविक्रयिन्, क्रय्यस्ते सोमो राजा ३ इति । क्रय्य इत्याह सोमविक्रयी । तं वै त ऋणानीति । क्रीणीहीत्याह सोमविक्रयी । कलया ते क्रीणानीति । भयो वातः सोमो राजार्हतीति सोमविक्रयी भयः एवातः सोमो राजाईति महांस्त्येव गोर्महिमेत्यध्वर्युः गौर्व प्रतिधक् तस्यै शतं तस्यै शतस्तस्यै दधि, तस्यै मस्त तस्वा आमिक्षा तस्यै वाजिनमिति । I 1 4 SAMBODHI J भय एवेत्यतः प्रभृति चतुरावर्तयति । एकैनेनान्ते पणते शफेन पदार्थेन गया ते कीणानीत्यन्तः प्रश्नान्ते प्रश्नान्ते। पर्वेण आग्नीध्नीय ब्रह्मचारी उदतिष्ठेत्। बहिर्वेदि पुंश्चली दक्षिणाभिमुखी सा प्रयात् धिक् त्वां जालिम पुंश्चली ग्रामस्य मार्जन परुषस्य परुषस्य शिश्नपणेजनि इति ब्रह्मचारी , (KSS. 7.7.22-7.8.12) दुखरितिनवकोर्णिन् इति । एवम् आतृतीयं व्यत्यासम् । (Latyayana SS. 4.3.9.12) The Indian Theatre, p. 9 History of Sanskrit Literature, Macdonnel, p. 346. नाटकान्यपरे प्राहुर्हास्यानि विविधानि च । (Rama. 11) AV, X, 10.20; XV. 6.4 ये तावदेते शौमनिका नामैते प्रत्यक्षं कंसं घातयन्ति प्रत्यक्षं च बलिं बन्धयन्ति इति । चित्रेषु कथम् ? चित्रैष्वपि उद्गूर्णा निपतितताश्च प्रहारा दृश्यन्ते । कंसकर्षण्यश्च । ग्रंथिकेषु कथम ? - यत्र शब्दगडुमात्रं लक्ष्यते । ते अपि तेषामुत्पत्तिप्रभृत्याविनाशाद् ऋद्धी व्याचक्षाणा सन्तो बुद्धिविषयं
SR No.520769
Book TitleSambodhi 1994 Vol 19
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1994
Total Pages182
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy