SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 41 १७. हानयि(यित्वा । यजुर्वेदीय बाजिसनेय म(मा)ध्यंदिनसाक्षानानागोत्रसमुद्भ. १८. वान् * ]वच्छ' 'स्य गोत्रसंताने आला(हुला)दित्य पंडित पारास(श)रंगोत्रसंताने श्रीव १९. र आवस्थिय अत्रिगोत्रसंताने नारायण उपाय कोसि(शि)कगोत्रसंताने सोमना-- २०. थ जा(ज्ञा)ति(ती)य कोंडिल(न्य)गोत्रसंताने भास्कर दीक्षित तस्मि--- Plate II २१. न सैलोञ्छ व(ब)लिचर(रु)वैस्व(श्व)देवपंचमहायज्ञादिक्रियोस(स)प्य(प्प)गार्थ मातापित्रोरा२२. त्मनस्य + पुन्य(ण्य)ज(य)सो(शो)भिवृद्धये कात्तिक्यां सोमग्रहणपर्वणि नर्मदाय(याः) २३. सु(शुक्लतीर्थं विधिवत्तु स्नात्वा सदेवानुपित्रि(तृ) मनुष्यस्यस्यर्चि उदकादिस(गों)२४. णातिसृष्ट [*]उक्त च सकलधार्म विचार्य पुर[: * ]सरेण भगवता व्यासेन मामेका सुवल्ली२५. मेक' च भूमेरपुर्द्धमंगुलं(म) । हरं नरकमाप्नोति यावदाहृतसंपूर्व(र्वम् ) [*] षष्टिवर्षसहस्रा२६. णि स (स्वर्गे वसति भूमिदः । आच्छेता(चा) चानुमंता च ताने(न्ये)व नरके वसे [*] विंध्याटवैस्ततो या२७. सु सु(शु)ककोटरवासिनः[*] कृष्णसर्पा हि जायते भूमिदान हरति ये ॥ बहुभिव (4)सुधा भु२८. ता गजभिः सगरादिभिः । यस्य यस्य यदा भूमि17 तस्य तस्य तदा फल(लम्)॥ यानीह दता(ता)२९. नि पुरा नरे(र')ā(ट्रैः)दा(दा)नानि धर्माश्थ(2)यस(श)स्कराणि[*] निमोर्मु)क्तमाल्य प्रतिमानि तानि को ना३०. म साधुः पुनराददीत[|| स्वदत्ता परदत्ता(तां) वा यत्नाद्रक्ष नराधिप । महि(हिं) महिभुजा ३१. खे(श्रे)ष्ट(ष्ठः) दानाच्छेयोनुपालन(नम् ) ॥ सम्बनिता भाविनः (पाधि वे(')द्रा(दान) 118 भूयो भूयो जा(या)चते राम३२. भद्र(दः) । सामान्यो[s * ]यं धर्मा(म)सेतु! " नृपाणां स्वे स्वे काले पालनीयो भवद्भिः )॥ यतोस्मद्वंस(श)जैर (र)३३. ने(न्य); भूमिभोगपतिभिः [*] प्रहतजलतरंगचंचु(च)ल' जीवितमवलोक्य स(श)सि(शि)कर ३४. रुचिरं गत्सचुराजंचीषुभि रस्महायोनुमंतव्यः पालनि(नी)य(यः)सुधर्मक्रियाथिजनबन्धु३५. जनेषु चित रूप विलोलललनानयनबजेषु भक्तिश्विर (रम् ) । स्वरसुतापतिपादयुगमेशा ३६. जनितचित(त्त) अधिरोधिनि यस्य लग्नां घाधिकरण(णा)धिकरस्थितेन पंडित मूलस्था३७. न(न) नति विक्रम सेजवाल इतकेन राजनि(नी)य मातुलि(ली) ना(शा)पितमिति । दिनक३८. रचरणाथिज्ञानरतस्वहस्तो[s *]ये श्री सहस्रार्जुन चक्रवनि(ती) देवस्य पुन्य(ण्य) ३९. भारनवदुग्रा(ग)भिसंयुक्तंस्च(श्च) । नकं संस्थापितमिति । मंगल महाश्रीमतं(तम ) । ४०. पूर्वपश्चित पंचक्रोस(श)मीमा दक्षिणउत्तर सपत(प्त)कोस(श) सीमा निवारितानि......
SR No.520767
Book TitleSambodhi 1990 Vol 17
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1990
Total Pages151
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy