SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 40 84. Suddhädvaitamārtanda-P. 22-24 Sec also History of Indian Philosophy. Vol-II, J.N. Sinha, P. 713. 85. Saikara's Brahmavada-R.S. Naulakha, P. 15. 86. Malāyānasūtrālarikāra-a study in Vijñānavāda Buddhism. Y. S. Shastri, Indian Books Centre, New Delhi. 1989, P.P. 122-137. 87. BSB II-11-18-31. 88. Tattvasangraha-P. 328-331 Vol. I. ed. pt. k.. Krishnamacharya, G.O.S. 1926. 89. Brahmasiddhi P..10. 90. (a) बीजाकरवदनादित्वातू- Bhamati-I-1-1. (b) अज्ञानविषयीभूत चैतन्यमीश्वरः, अज्ञानाश्रयीभूत च जीव इति वाचस्पतिमिश्राः । Siddliānta bindu P. 29. 91. घनच्छन्नद्रष्टिः घनच्छन्तमर्क यथा निष्प्रभ मन्यते चातिमूढः । 92. Sambandhavārtika. 175-181 ed. by Kashinath Shastri Agashe, Anandas hrama Press, Pune, 1982, P. 55-57. 93. अत्रोच्यते नाविद्या ब्रह्मण: स्वभावः नार्थान्तरम् । नात्यन्तमसती नापि सती । एवमेवेयम विद्या माया मिथ्यावभास इत्युच्यते । स्वभावश्चेत कस्यचित अन्योऽनन्योवा परमार्थ एवेति नाऽविद्या । अत्यन्तासत्वे खपुष्पसदृशी न व्यवहाराङ्गम, तस्मादनिवचनीया । सर्वप्रवादिभि श्चेत्थमियमास्थेया । -Brahmasiddhi P. 9. 94. नासिद्ध वस्तु वस्त्वन्तरनिष्पत्तयेऽलम् । न मायामाने । नहि मायायां काचिदनुपपत्तिः । अनुपपद्यमानार्थे व हि माया । उपपद्यमानार्थत्वे यथार्थभावान्न माया स्यात् । Ibid. P. 10. 95. (a) Vivaranaprameyasangraha. P. 16-17. (b) Pañcapādikāvivaraņa. P. 12-13. 96. तथा च प्रमाणप्रश्नोऽनर्थक एवाज्ञानस्य साक्षणैव सिद्धत्वात् । न चाज्ञानविषयाज्ञाननिवृत्यर्थ प्रमाणप्रश्नो युक्त इति वाच्ये, तदभावात् । अज्ञानस्य प्रमाणेन ज्ञातुमशक्यत्वाच्च तेन तस्य विरोधात । तदयं तमोदीपन्यायः । तथाहि अज्ञान ज्ञातुमिच्छेद्यो मानेनात्यन्तमूढधीः । स तु नून तमः पश्येद्दीपेनेात्तमतेजसा ॥ -Siddläntamuktävali. P. 125. 97. (a) द्वावेव ब्रह्मणो रूपे मूर्तञ्चैवामूर्तञ्च-- Br. Up. III. II-6. (b) निर्गुणो केवलश्च । (c) यतो वाचो निवर्तन्ते अप्राप्य मनसा सह. ___ -Tait. Up. JV. 1. 98. नेति नेति इत्यात्मा अग्राह्यः... -Br. Up. IV. IV. 22; IV. V. 15.
SR No.520766
Book TitleSambodhi 1989 Vol 16
Original Sutra AuthorN/A
AuthorRamesh S Betai, Yajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages309
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy