________________
श्रीजयसुन्दर मूरिविरचित
मन अर्पित-सुस्थिर-मोक्ष रमा लामी) (३) जिन (भी) (से) घायजनाः (ये)
प्रणमन्ति त्वाम् ।।१ जय वत्सल मत्सररहित स्वय, सुकृतरससागर, किल भव्याः । हल्लोशकेन जयन्ति च पृथिव्यां शशिन यथा ज्योत्स्नाऽगि व्याप्तनभा॥१०
मागधी । जय गुणगणमणिनिधिने मिदेव जय तजिनदुर्जय मदनदेव । जय सजनइदय नलिनहस जय प्रणतकष्टतमय मन परमेश्वर ॥११ अपूर्व श्रीसार अनन्यपुण्य नरेभ्यः दत्त सुदर्शन -धम ) (येन सः) भुवनविज्ञ । तव नामस्मरणरतान् प्रभवन्ति न दोषाः दलितमानाः ।। १२ पैशाचिकम् ॥ कृतघ्राम (भ्रमण, संशयित') घनाघन (ईन्द्रः) प्रभ', टुर्णयलक्षणं (यस्मिन्) ,
सुदुर्लभम् । (ईवृश) या (हे। जिनराज यः नमते स लभते अनर्धा' महालक्ष्मीम्
(मद्वारमाम्) ||१३ जगजन्तुकवानपथके रचनीया समानक्षेत्रभूः । भगवन् भवभावभजन पंकब्रह्म (=पंचम देवलोकस्य इन्द्रः) नतिरेखलक्षण ॥१४
चूलिकापैशाची ॥ सर्व प्रभावनिधान तव शासनग्थमारता । शानधनः सहित के के (जनाः) न प्राप्ताः शिव (कल्याण, तीर्थ कर) नगरे ॥१५ तष पदपंकजे नाथ भ्रमरत्व ये धारयन्ति । भवन्ति तेषां हृतजगत्याधः संयम (यश) सुरभिणा सुरभिततनुः ।।१६ श्यामलवर्णः मेघः यथा, तथा शोभते प्रभुदेशः । पुण्यधन्य कारणः जगतः अमितदानकर : (कर) पपः ॥ १७ धन्यानि तानि नयनानि, जिह्वा तेषां सुकृतार्था । ये तब पश्यन्ति रूप, तथा ब्रुवन्ति ये तव गुणसमूहान् ॥ १८ अपभ्रश भोपा। [नंदमहोदयफलदकंद मंदर धीरिम घर । शमपेशलकलकुशलको..........]
-संपादन संस्कृतछायासमेतम् प्रो. टा. कान्तिलाल ब. व्याम