SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Avidya in Vedanta 63 knowledge (mithya-jhana) or avidya or maya, it is this great ajnana that spreads the poison in the form of the mundane existence, etc. Had an entity not been hypostatised to establish a relationship between Consciousness and the Creative Impulse, the fear of mundane existerce would not have been there.1 It is not known how this avidyā ca ne into existence and Vasiştha advises Rama not to bother about its source, but to concentrate all his energies on the attempt to dispel it. Once avidyā is dispelled everything will become apparent. It is born somehow. In fact it is not an existent entity and hence it is not possible or desirable to find out whence it was produced.2 1. भपवित्रमसदरूपं मोहन भयकारणम् । इश्यमाभासमाभोगि बन्धमाभावयानघ ॥ मागैषा सा ह्यविद्यैषा भावनेषा भयावहा । संविदस्तन्मयत्वं यत् तत् कर्मेति विदुर्बुधाः ॥ -Yv. IV 21. 36-37 See also III. 114. 20-48 स्पन्दः प्राणमरुच्छक्तिश्चलद्रूणैव सा जडा । चिच्छक्तिः स्वात्मनः स्वच्छा सर्वदा सर्वगैव सा । चिक्तेः स्पन्दशक्तेश्च संबन्धः कल्प्यते मनः । · मिथ्मैव तत् समुत्पन्न मिथ्याशानं तदुच्यते ॥ एषा विद्या कथिता मागैषा सा निगद्यते । परमेतत् तदशानं संसारादिविषप्रदम् ।। चिच्छक्तेः स्पन्दशक्तेश्च सङगे संकल्पकल्पनम् । न कृतं चेत् परिक्षीणास्तदिमा भवभीतयः ॥ -Yv. V. 13.87-90 2. यतः कतश्चिजातेयमविद्या मलदायिनी ॥ नूनं स्थितिमुपायाता समासाद्य पदं स्थिता । कतो जातेयमिति ते गम माऽस्तु विचारणा ।। ईमां कथमह हन्मि इत्येषा तेऽस्तु विचारणा । अस्तं गतायां क्षीणायामस्यां शास्यसि राघव ॥ यत एषा यथा गेषा यथा नष्टेत्यखण्डितम् । वस्तुतः किल नास्त्येषा विभात्येषा न वेक्षिता ॥ असतो भ्रान्ता सत्यरूपों जानातु कः कत: । जातेयं प्रोदिमापना दोषागैवातताकृतिः ।। -Yv. IV. 41.31cd-35 See also III. 114. 66 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy