SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ मेघदूतम् वामपादाभिलाषो । तस्य विकाश(सः) पादप्रहारानुग्रणे हे)ग स्यात् । अहमपि सापराधः सन् तदीयचरणप्रसादं वाच्छामि । अन्यो(s)पि बकुलोऽस्याः मकान्तायाः वदनमदिरां563दोहदन्छमना दोहदवाञ्च्छया कोक्षति वाच्छति । रमणीवदनासवसेवनेन 564 तस्य विकाशा(सा)त्565 । कीदृशो रक्ताशोकः? चलकिसलयश्चञ्चलपल्लव: । कीदृशः केश(स)र १ कान्तो मनोहरः॥८४|| 566तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि. मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः सिञ्जावलयसुभगैर्नतितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥८५॥ हे मित्र ! तन्मध्ये तयोरशोककेश(स)रयोमध्ये क्रीडाबहिणः काञ्चनी वासयष्टिः स्फटिकफलका स्फुस्फटिकस्य फलि(ल)कः पीठं यस्याः सा । पुनः कीदृशी ? मूलेऽधःप्रदेश(शे)567 मणिभिर्बद्धा खचिताः(ता) । कीदृशैः मणिभिः? अनतिप्रौढवंशप्रकाशैः । अनतिप्रौटा नातिपक्वा ये वंशा वेणवस्तद्वत्प्रकाश: कान्तिर्येषा मरकतमणीना ते, तैः। मरकतमणव्यो(यो)ऽपि568वंशवर्णा स्युः। हे सखे ! यां यष्टि वो युष्माकं सुहृन्मित्रम् । ना(नी)लकण्ठो569 मयुरो दिवसविगमे सूर्यास्तसमये अध्यास्ते सेवते । कीदृशो नीलकण्ठः ? मम {म} कान्तया तालैः करवादनैः नर्तितो नृत्यं कारितः । कीदृशै{}स्तालै: ? सिम्बद्वलयसुभगैः सिया(जा)570 {नक} कटकमनोहरैः ॥८५॥ 571 एभिः साधो मनसि निहितैलक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं । सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥८६॥ हे साधो ! रे(ए)भि:572 पूर्वोक्तैर्ल क्षणचिह्न( )मनसि निहितैश्चित्तस्थापित: मद्भवन. (न)573 ममागारं लक्षयेथा: जानीथास्त्वम् । किं कृत्वा १ च पुनरोपान्ते लिखितवपुखो(षौ)574 शङ्खपद्मौ निधी दृष्ट्वा विलोक्य लक्षे(क्ष)[ये]था: । कीदृशं :} भवन ? अधुना नूनं निश्चित मद्वियोगेन मम विरहेण क्षामच्छायमल्पशोभम् । अमुमेवार्था (थ)575 दृष्टान्तेन दृढयति । कविः खलु निश्चयेन कमल सूर्यविकाशि(सि) पद्म सूर्या )पाये दिनकरास्तसमये स्व(स्वा).576 मात्मीय(यां)577 सलि(अभि)ख्यां578 शोभा न पुष्यति न पुष्णाति ॥८६॥ 579गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः । . अहस्यन्तभवनपतितां कतु मल्पाल्पभासं खयोतालोविलसितनिभां वियुदुन्मेषदृष्टिम् ॥८७।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy