SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 96 V. M. Kulkarnt arise. It is, therefore, one's self alone that is alamkarya as one proudly feels I am splendidly decorated." (iii) ...व्यङ्ग्‍यांशसंस्पर्शे सति चारुत्वातिशययोगिनो रूपकादयोऽलंकाराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः । गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् । -Dhvanyaloka III. p. 472 तथाजातीयानाम् इति चारुत्वातिशयवताम् । तद् विनियुक्त रूपं न तत्काव्येऽभ्यर्थ - यम् । उपमा हि 'यथा गौस्तथा गवयः ' इति । रूपकं 'खलेवाली यूप' इति । ... अतिशयोक्तिः 'समुद्रः कुण्डिका' इति । ... व्यङ्ग्यस्य च चारुत्वं रसाभिव्यक्तियोग्यतात्मकम्, रसस्य स्वात्मनैव विभान्तिधाम्न आनन्दात्मकत्वम् । -Locana pp. 472-73 Here Anandavardhana and Abhinavagupta clearly point out that the figures like upamā, rūpaka, etc., must possess the characteristic of beauty (caruta). If they are devoid of this element of beauty they have no place in poetry. Poetry attains beauty when it embodies suggested sense in the form of rasa; this rasa consists of pure pleasure, joy, or delight and it (alone) affords aesthetic repose or restful joy (visrānti-dhāma). 2 (i) वस्तुचारुत्वप्रतीतये स्वशब्दानभिधेयत्वेन यत् प्रतिपादयितुमिष्यते तद् व्यङ्ग्यम् | न सर्व गुणवृत्तेर्विषयः प्रसिद्धयनुरोधाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । ... -Dhvanyaloka III. 33-34, p. 426 (ii) व्यञ्जकत्वं च यथेाक्तचारुत्वहेतु व्यङ्ग्यं विना न व्यवतिष्ठते । गुणवृत्तिस्तु... संभवति, यथा- तीक्ष्णत्वादग्निर्माणवकः', आह्लादकत्वा'च्चन्द्र एवास्या मुखम्' इत्यादौ ।... गुणवृत्तिः चारुरूपव्यङग्यप्रतीतिं विनापि संभवत्येव, यथा-मञ्चाः क्रोशन्तीत्यादौ विषये । -Dhvanyaloka III. 33-34, pp. 432-433 न हि प्रयोजनशून्य उपचारः... अभिमत व्यञ्जकत्व विश्रान्तिस्थानरूपं तत्र नास्ति...चारुरूपं विश्रान्तिस्थानं, तदभावे स व्यंजकत्वव्यापारो नैवोन्मीलति, प्रत्यावृत्त्य वाच्य एव faena:.... -Locana pp. 432-433 Anandavardhana and Abhinavagupta say explicitly that beautiful suggested sense, which affords aesthetic repose, alone makes a poem. In other words, cre ation of beauty is essential to poetry. And earlier in the course of his commentary on DHV I.13, Abhinavagupta accepts the position that the perception of oxity is the soal of poetry: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy